SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org हेमचन्द्रः । 40 अयं श्वेताम्बरजैनाचार्यश्रीहेमचन्द्रः कदा कतमं भूमिमण्डलं मण्डयामासेति जिज्ञासायामनेकग्रन्थपर्यालोचने प्रवृत्ते Dr. P. Peterson महाशयानां Fifth Report पुस्तके - Acharya Shri Kailassagarsuri Gyanmandir 'तत्पपूर्वादिसहस्ररश्मिः सोमप्रभाचार्य इति प्रसिद्धः । श्री हेमसूरे कुमारपालदेवस्य चेदं न्यगदचरित्रम् ॥' इति सोमप्रभाचार्यविरचितहेमकुमारचरित्रकाव्यतः, 'स्तुमस्त्रिसंध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुर्व्याधित प्रबोधम् ॥ सत्त्वानुकम्पा न महीभुजां स्यादित्येष कुप्तो वितथः प्रवादः । जिनेन्द्र प्रतिपद्य येन श्लाघ्यः स केषां न कुमारपालः ॥ इति सोमप्रभकथिते कुमारनृप हेमचन्द्रसंवादे | जिनधर्मप्रतिबोधे प्रस्तावः पञ्चमः प्रोक्तः ॥ इति सोमप्रभविरचितकुमारपालविबोधकाव्यतः 'शिष्यो जम्बुमहामुनेः प्रभव इत्यासीदमुष्यापि च श्रीशय्यंभव इत्यमुष्य च यशोभद्राभिधानो मुनिः । संभूतो मुनिभद्रवाहुरि द्वौ तस्य शिष्योत्तमौ संभूतस्य च पादपद्ममधुलिट्थीस्थूलभद्राह्वयः ॥ वंशक्रमागतचतुर्दशपूर्वरत्नकोशस्य तस्य दशपूर्वधरो महर्षिः । नाम्ना महागिरिरिति स्थिरतागिरीन्द्रो ज्येष्ठान्तिमत्समजनिष्ट विशिष्टलब्धिः || शिष्योऽन्यो दशपूर्वभृन्मुनिवृपो नाम्ना सुहस्तीत्यरुद् यत्पादाम्बुजसे वनात्समुदिते राज्ये प्रबोधधिकाः । चक्रे संप्रतिपार्थिवः प्रतिपुरनामाकरं भारतेऽस्मिन्नर्थे जिनचैत्यमण्डितमिलापृष्ठं समन्तादपि ॥ अजनि सुस्थित सुमतिबुद्ध इत्यभिधयार्यमुहस्ति महामुनेः । शमवनो दशपूर्वरान्तिषद्भवमहातरुभञ्जनकुञ्जरः ॥ महर्षिसंसेवितपादसंनिधेः प्रचारभागालवणोदसागरम् । महान्गणः कोटिक इत्यभूत्ततो गङ्गाप्रवाहो हिमगिरेरिव ॥ तस्मिन्गणे कतिपयेष्वपि यातवत्सु साधूत्तमेषु चरमो दशपूर्वधारी । उद्दामतुम्बवनपत्तनवज्रशाखावज्रं महामुनिरजायत वज्रसूरिः ॥ दुर्भिक्षे समुपस्थिते प्रलयवद्धीमत्वभाज्यन्यदा भीतं न्यस्य महर्षिसंघमभितो विद्यावदातः पटे । योऽभ्युद्धृत्य कराम्बुजेन नभसा पुर्यामनैषीन्महा पुर्या मञ्जु सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ॥ तस्माद्वत्राभिधा शाखाभूत्कोटिकगणडुमे । उच्च नागरिकामुख्यशाखात्रितयगोचरा ॥ तस्यां च वज्रशाखायां निलीनमुनिषट्पदः । पुष्पगुच्छायतो गच्छश्चन्द्र इत्याख्ययाभवत् ॥ १. अस्य जिनधर्मप्रतिबोधकाव्यस्य निर्माणसमयस्तु - 'शशिजलधिसूर्यवर्षे शुचिमासे रविदिने सिताष्टम्याम् | जिनधर्मप्रतिबोधः कृप्तोऽयं गुर्जरेन्द्रपुरे ||' इति वदता ग्रन्थकत्रैव १२४१ (A. D. 1184) विक्रमसंवत्सरात्मक उक्तः. २. 'इति च' इति भवेत. ३. सुस्थितः सुप्रतिबद्धः इति मुनिद्रयम For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy