SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४८ अभिधान संग्रह: - ६ अभिधानचिन्तामणिः । १२३६ १२३७ १२३८ १२३९ कक्ष्या दृष्या वरत्रा स्यात्कण्ठबन्धः कलापकः । घोटकस्तुरगस्तार्क्ष्यस्तुरंगोऽश्वस्तुरंगमः || १२३२ गन्धर्वोऽर्वा सप्तिवीती वाहो वाजी हयो हरिः । वडवाश्वा प्रसूर्वामी किशोरोऽल्पवया हयः।। १२३३ जवाधिकस्तु जवनो रथ्यो वोढा रथस्य यः | आजानेयः कुलीनः स्यात्तत्तदेशास्तु सैन्धवा || १२३४ वनायुजाः पारशीकाः काम्बोजा बाल्हिकादयः । विनीतस्तु साधुवाही दुर्विनीतस्तु शुकलः ।। १२३५ कश्यः कशार्हो हृद्वावर्ती श्रीवृक्षकी हयः । पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ॥ पुच्छोरः खुर के शास्यैः सितैः स्यादष्टमङ्गलः । श्वेते तु कर्ककोकाहौखोङ्गाहः श्वेतपिङ्गले ॥ पीयूषवर्णे सेराहः पीते तु हरियो हये । कृष्णवर्णे तु खुङ्गाहः कियाहो लोहितो हयः ॥ आनीलस्तु नीलकोsr त्रियूहः कपिलो हयः । वोल्लाहस्त्वयमेव स्यापाण्डुकेसरबालधिः || उराहस्तु मनाक्पाण्डुः कृष्णजङ्घो भवेद्यदि । सुरूहको गर्दभाभो वोरुखानस्तु पाटलः ॥ १२४० कुलाहस्तु मनापीतः कृष्णः स्याद्यदि जानुनि । उकनाहः पीतरक्तच्छायः स एव तु क्वचित १२४१ कृष्णरक्तच्छविः प्रोक्तः शोणः कोकनदच्छविः । हरितः पीतहरितच्छायः स एव हालकः ।। १२४२ पङ्गुलः सितकाचाभो हलाहश्चित्रितो हयः । ययुरश्वोऽश्वमेधीय: प्रोथमश्वस्य नासिका || १२४३ मध्यं कश्यं निगालस्तु गल्लोद्देशः खुराः शफाः । अथ पुच्छं बालहस्तो लाङ्गूलं लूम वालधिः १२४४ अपावृत्तपरावृत्तलुठितानि तु वेतेि । धोरितं वल्गितं प्लुत्युत्तेजितोत्तेरितानि च ॥ १२४५ गतयः पञ्च धाराख्यास्तुरंगाणां क्रमादिमाः । तत्र धौरितकं धौर्य धोरणं धोरितं च तत् ।। १२४६२ बभ्रुकङ्गशिखिकोडगतिवद्वल्गितं पुनः । अग्रकायसमुल्लासात्कुञ्चितास्यं नतत्रिकम् ॥ १२४७ १२४८ १२५३ १२५४ १२५५ १२५३ तं तु लङ्घनं पक्षिमृगगत्यनुहारकम् । उत्तेजितं रेचितं स्यान्मध्यवेगेन या गतिः ॥ उत्तेरितमुपकण्ठमास्कन्दितकमित्यपि । उत्प्लुत्योत्प्लुत्य गमनं कोपादिवाखिलैः पदैः ॥ १२४९ आश्वीनोऽध्वा स योऽश्वेन दिनेनैकेन गम्यते । कवी खलीनं कविका कवियं मुखयन्त्रणम् || १२५० पाङ्गी पट्टे तु तलिका तलसारकम् । दामाञ्चनं पादपाशः प्रक्षरप्रखरौ समौ ॥ १२५१ 'चर्मदण्डे कशा रश्मौ वैल्गावक्षेपणी कुशा । पर्याणं तु पल्ययनं वीतं फल्गु हयद्विपम्' ।। १२५२ वेसरोऽश्वतरो वेगसरश्चाध क्रमेलकः । कुलनाशः शिशुनामा शलो भोलिर्मरुप्रियः ॥ मेयो महाङ्गो वासन्तो द्विककुद्दुर्गलङ्घनः । भूतन्न उष्ट्रो दाशेरो रवणः कण्टकासनः || दीर्घग्रीवः केलिकीर्णः करभस्तु त्रिहायणः । स तु शृङ्खलको दारुमयैः स्यात्पादबन्धनैः ॥ गर्दभस्तु चिरमेही वायो रासभः खरः । चक्रीवाञ्शङ्कुकर्णोऽथ ऋषभो वृषभो वृषः || वाडवेयः सौरभेयो भद्रः शकरशाकरौ । उक्षानवान्ककुद्मान्गौर्बलीवर्दश्व शांकरः ॥ उक्षा तु जातो जातोक्षः स्कन्धकः स्कन्धवाहकः । महोक्षः स्यादुक्षतरो वृद्धाक्षस्तु जरद्भवः १२५८ षण्ढतोचित आर्षभ्यः कूटो भविषाणकः । इदूरोगोपतिः षण्ढो गीवृषो मदको हलः । १२५९ वत्सः शकृत्करिस्तर्णो दम्यवत्सतरौ समौ । नस्योतो नस्तितः षष्टवाट् तु स्याद्युगपार्श्वगः || १२६० युगादीनां तु वोढारो युग्यंप्रासङ्गयशाकटाः । स तु सर्वधुरीणः स्यात्सर्वो वहति यो धुरम् ॥ १२६१ एकधुरीणैकधुरावुभावेकधुरावहे । धुरीणधुर्यधौरेयधौरेयकधुरंधराः ॥ धूर्वऽथ गलिर्दुष्टवृषः शक्तोऽप्यधूर्वहः । स्थैौरीष्पृष्टयः पृष्ठवाह्यो द्विदन्षोद्विषदौ । १२६३ वहः स्कन्धोंऽसकूटं तु ककुदं नैचिकं शिरः । विषाणं कूणिका शृङ्गं सास्ना तु गलकम्बल: १२६४ १. वल्गवागे अपि २. मयुरित्येके. ३. इत्वर इत्येके. १२५७ १२६२ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy