________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः ।
३७
९२३
६९२६ ९२७
कूचिका चित्रमालेख्यं पलगण्डस्तु लेप्यकृत् । पुस्तं लेप्यादिकर्म स्यान्नापितश्चण्डिलः क्षुरी ॥ ९२२ क्षुरमर्दी दिवाकीर्तिर्मुण्डकोऽन्तावसाय्यपि । मुण्डनं भद्राकरणं वपनं परिवापनम् ॥ क्षौरं नाराची त्वेषण्यां देवाजीवस्तु देवलः । मार्दङ्गिको मौरजिको वीणावादस्तु वैणिकः ॥ ९२४ वेणुः स्याद्वैणविकः पाणिघः पाणिवादकः । स्यात्प्रातिहारिको मायाजीवी माया तु शाम्बरी ॥ ९२५ इन्द्रजालं तु कुहकं जालं कुसृतिरित्यपि । कौतूहलं तु कुतुकं कौतुकं च कुतूहलम् | व्याधो मृगवधाजीवी लुब्धको मृगयुश्च सः । पापर्द्धिर्मृगयाखेटो मृगव्याच्छोदने अपि ॥ for वागुरिको वागुरा मृगजालिका । शुम्बं वराटको रज्जुः शुल्वं तत्री वटी गुणः ॥ ९२८ धीरे दाशकैवर्ती बडिशं मत्स्यवेधनम् । आनायस्तु मत्स्यजालं कुवेणी मत्स्यबन्धनी ॥ ९२९ जीवान्तकः शाकुनिको वैतंसिकस्तु सौनिकः । मांसिकः कौटिक चाथ सूना स्थानं वधस्य यत् ॥ ९३० स्याद्बन्धनोपकरणं वीतंसो मृगपक्षिणाम् । पाशस्तु बन्धनग्रन्थिरवपातावटौ समौ ॥ उन्माथः कूटयत्रं स्याद्विवर्णस्तु पृथग्जनः । इतरः प्राकृतो नीचः पामरो बर्बरश्च सः ॥ चैण्डालेऽन्तावसाय्यन्तेवासिश्वपचपुक्कसाः । निषादलवमातङ्गदिवाकीर्तिजनंगमाः ॥ 2 पुलिन्दा नाहला निष्टाः शबरा वरुटा भटाः । माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ ९३४ इत्याचार्य हेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां मर्त्यकाण्डस्तृतीयः ॥ ३ ॥
९३१
९३२
९३३
41
९३७
९३९
९४२
भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुंधरा । धात्री धरित्री धरणी विश्वा विश्वभरा धरा ॥ ९३५ क्षितिः क्षोणी क्षमानन्ता ज्या कुर्वसुमती मही । गौर्गोत्रा भूतधात्री क्ष्मा गन्धमाताचलावनिः ॥ ९३६ सर्वसहा रत्नगर्भा जगती मेदिनी रसा । काश्यपी पर्वताधारा स्थिरेला रत्नबीजसूः ॥ विपुला सागराच्चाग्रे स्युर्नमीमेखलाम्बराः । द्यावापृथिव्यौ तु द्यावाभूमी द्यावाक्षमे अपि ॥ ९३८ fragrant रोदस्यो रोदसी रोदसी च ते । उर्वरा सर्वसस्था भूरिरिणं पुनरूषरम् ॥ स्थलं स्थली मरुर्धन्वा क्षेत्राद्यप्रहतं खिलम् । मृन्मृत्तिका सा क्षारोषो मृत्सा मृत्स्ना च साशुभा ॥ ९४० रुमा लवणखानिः स्यात्सामुद्रं लवणं हि यत् । तदक्षीवं वशिरश्च सैन्धवं तु नदीभवम् ॥ ९४९ मणिमन्थं शीतशिवं रौमकं तु रुमाभवम् । वसुकं वस्तकं तच्च विडपाक्ये तु कृत्रिमे ॥ सौवर्चलेऽक्षं रुचकं दुर्गन्धं शूलनाशनम् । कृष्णे तु तत्र तिलकं यवक्षारो यवाग्रजः || यवनाजलः पाक्यश्च पाचनकस्तु टङ्कणः । मालतीतीरजो लोहश्लेषणो रसशोधनः || समास्तु खर्जिकाक्षारकापोत सुखवर्चिकाः । स्वर्जिस्तु खर्जिका स्त्रुघ्नी योगवाही सुवर्चिका ॥ ९४५ भरतान्यैरावतानि विदेहाश्च कुरून्विना । वर्षाणि कर्मभूम्यः स्युः शेषाणि फलभूमयः ॥ वर्ष वर्षधराद्व्यङ्कं विषयस्तूपवर्तनम् । देशो जनपदो नीवृद्राष्ट्रं निर्गश्च मण्डलम् || आर्यावर्तो जन्मभूमिर्जिनचत्रयर्धचक्रिणाम् । पुण्यभूराचारवेदी मध्यं विन्ध्यहिमागयोः ॥ गङ्गायमुनयोर्मध्यमन्तर्वेदिः समस्थली । ब्रह्मावर्तः सरखत्या दृषद्वत्याश्च मध्यतः ॥ ब्रह्मवेदिः कुरुक्षेत्रे पञ्चरामहूदान्तरम् । धर्मक्षेत्रं कुरुक्षेत्रं द्वादशयोजनावधि | हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः स मध्यमः ॥
९४३
९४४
९४६
९४७
९४८
९४९
९५०
९५१
१. लेपकोऽपि. २. खद्द्विकोऽपि ३. चाण्डालोऽपि ४. सूशब्दो रत्नशब्देनाप्यन्वेति ५. सागरशब्दस्याग्रे नेम्यादीनामन्वयः; यौगिकत्वात् - समुद्ररशना, समुद्रमेखला, समुद्रवसना, इत्यादयः ६. माणिबन्धं माणिमन्तं च.
For Private and Personal Use Only