________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७८
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । वाहुत्राणं बाहुलं स्याज्जालिका त्वङ्गरक्षणी । जालप्रायायसी स्यादायुधीयः शस्त्रजीविनि ॥ ७६९ काण्डपृष्ठायुधिकौ च तुल्यौ प्रासिककौन्तिकौ । पारश्वधिकस्तु पारश्वधः परश्वधायुधः ॥ ७७० स्यु३त्रिंशिकशाक्तीकयाष्टीकास्तत्तदायुधाः । तूणी धेनु दानुष्कः स्यात्काण्डीरस्तु काण्डवान्॥७७१ कृतहस्तः कृतपुङ्खः सुप्रयुक्तशरो हि यः । शीघ्रवेधी लघुहस्तोऽपराद्धेषुस्तु लक्ष्यतः ॥ ७७२ च्युतेषुर्दूरवेधी तु दुरापाल्यायुधं पुनः । हेतिः प्रहरणं शस्त्रमत्रं तच्च चतुर्विधम् ॥ ७७३ मुक्तं द्विधा पाणियन्त्रमुक्तं शक्तिशरादिकम् । अमुक्तं शस्त्रिकादि स्याद्यष्टथाद्यं तु द्वयात्मकम्॥७७४ धैनुश्वापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम् । द्रुणासौ लस्तकोऽस्यान्तरग्रं त्वतिरटन्यपि ॥ ७७५ 'मौर्वी जीवा गुणो गव्या शिक्षा बाणासनं द्रुणा । शिञ्जिनी ज्या च गोधा तु तलं ज्याघातवारणम् ॥७७६ स्थानान्यालीढवैशाखप्रयालीढानि मण्डलम् । समपादं च वेध्यं तु लक्ष्यं लक्षं शरव्यकम् ॥ ७७७
बाणे पृषत्कविशिखौ खगगार्धपक्षी काण्डाशुगप्रदरसायकपत्रवाहाः ।।
पत्रीष्वजिह्मगशिलीमुखकङ्कपत्ररोपाः कलम्बशरमार्गणचित्रपुत्राः॥ प्रक्ष्वेडनः सर्वलोहो नाराच एषणश्च सः । निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ ॥ ७७९ बाणमुक्तिर्व्यवच्छेदो दीप्ति।गस्य तीव्रता । क्षुरप्रतद्वलार्धेन्दुतीरामुख्यास्तु तद्भिदः ॥ ७८० पक्षो वाजः पत्रणा तन्न्यासः पुलस्तु कर्तरी । तूणो निषङ्गस्तूणीर उपासङ्गः शराश्रयः ॥ ७८१
शरधिः कलापोऽप्यथ चन्द्रहासः करवालनिस्त्रिंशकृपाणखगाः ।
तरवारिकौक्षेयकमण्डलाया असिरृष्टिरिष्टी त्सरुरस्य मुष्टिः ॥ .. ७८२ प्रत्याकारः परीवारः कोशः खड्गपिधानकम् । अडुनं फलकं चर्म खेटकावरणफंगः ॥ ७८३ अस्य मुष्टिस्तु संग्राहः क्षुरी छुरी कृपाणिका । शख्यसेर्धेनुपुत्र्यौ च पत्रपालस्तु सायता ॥ ७८४ दण्डो यष्टिश्च लगुडः स्यादीली करवालिका । भिन्दिपाले मृगः कुन्ते प्रासोऽथ द्रुघणो घन:७८५ मुद्गरः स्यात्कुठारस्तु परशुः पर्नुपर्श्वधौ । परश्वधः स्वधितिश्च पॅरिघः परिघातनः ॥ .. ७८६ सर्वला तोमरे शल्यं शङ्कौ शूलेत्रिशीर्षकम् । शक्तिपट्टिशदुःस्फोटचक्राद्याः शस्त्रजातयः ॥ ७८७ खुरली तु श्रमो योग्याभ्यासस्तद्भूः खलूरिका । सर्वाभिसारः सर्वोघः सर्वसंहननं समाः ॥ ७८८ लोहाभिसारो दशम्यां विधिर्नीराजनात्परः। प्रस्थानं गमनं व्रज्याभिनिर्याणं प्रयाणकम् ॥ ७८९ यात्राभिषेणनं तु स्यात्सेनयाभिगमो रिपौ । स्यात्सुहृद्वलमासारः प्रचक्रं चलितं बलम् ।। ७९० प्रसारस्तु प्रसरणं तृणकाष्ठादिहेतवे । अभिक्रमो रणे यानमभीतस्य रिपून्प्रति ॥ ७९१ अभ्यमियोऽभ्यमित्रीयोऽभ्यमित्रीणोऽभ्यरि ब्रजन् । स्यादुस्वानुरसिल उर्जस्व्युर्जस्वलौ समौ ॥७९२ सांयुगीनो रणे साधुर्जेता जिष्णुश्च जित्वरः । जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके ॥ ७९३ वैतालिका बोधकरा अधिकाः सौखसुप्तिकाः । पाण्टिकाश्चाक्रिकाः सूतो बन्दी मङ्गलपाठकः ॥७९४ मागघो मगधः संशप्तका युद्धानिवर्तिनः । नग्नः स्तुतिव्रतस्तस्य ग्रन्थो भोगावली भवेत् ॥ ७९५
प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौर्योजसी
____ शुष्मं शुष्म च शक्तिरू सहसी युद्धं तु संख्यं कलिः । ३ १. निषङ्गीत्यपि. २. यौगिकत्वात् धनुर्धरः, धन्वी, धनुष्मानित्यादयः. ३. धनूरपि. ४. स्फरकोऽपि. ५. असिधेनुः, असिपुत्री. ६. तरवालिकेत्यन्ये. ७. पलिघोऽपि. ८. सौखशायनिक-सौखसुप्तिकावपि. ९. ऊर्गपि.
For Private and Personal Use Only