________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
11 eft: 11
अभिधानसंग्रहः
नाम
संस्कृतप्राचीन कोशग्रन्थसमुच्चयः ।
तत्र
( ६, ७, ८, ९, १० ) श्रीमदाचार्यहेमचन्द्रविरचिताः
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानचिन्तामणि - अभिधानचिन्तामणिपरिशिष्ट - अनेकार्थसंग्रह - निघण्टुशेष - लिङ्गानुशासनकोशाः ।
(११) जिनदेवमुनीश्वरविरचितः
अभिधानचिन्तामणिशिलोञ्छन ।
काव्यमाला संपादक- पण्डितशिवदत्त काशीनाथाभ्यां संशोधिताः ।
तेच
शाके १८१८ वत्सरे
मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीताः ।
मूल्यं सपादो रूप्यकः ।
For Private and Personal Use Only