SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ देवकाण्डः। प्रत्याख्यानं विद्याप्रवादकल्याणनामधेये च । प्राणावायं च क्रियाविशालमथ लोकबिन्दुसारमिति ॥ २४८ स्वाध्यायः श्रुतिराम्नाय छन्दो वेदत्रयी पुनः । ऋग्यजुःसामवेदाः स्युरथर्वा तु तदुदृतिः ॥ २४९ वेदान्तः स्यादुपनिषदोङ्कारप्रणवौ समौ । शिक्षा कल्पो व्याकरणं छन्दो ज्योतिर्निरुक्तयः ॥ २५० षडङ्गानि धर्मशास्त्रं स्यात्स्मृतिर्धर्मसंहिता । आन्वीक्षिकी तर्कविद्या मीमांसा तु विचारणा ॥ २५१ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥ २५२ षडङ्गा वेदाश्चत्वारो मीमांसान्वीक्षिकी तथा । धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश ॥१) १५३ सूत्रं सूचनकृद्भाष्यं सूत्रोक्तार्थप्रपञ्चकम् । प्रस्तावस्तु प्रकरणं निरुक्तं पदभञ्जनम् ॥ २५४ अवान्तरप्रकरणविश्रामे शीघ्रपाठतः । आह्निकमधिकरणं त्वेकन्यायोपपादनम् ॥ २५५ उक्तानुक्तदुरुक्तार्थचिन्ताकारि तु वार्तिकम् । टीका निरन्तरव्याख्या पञ्जिका पदभञ्जिका ।। २५६ निबन्धवृत्ती अन्वर्थे संग्रहस्तु समाहृतिः । परिशिष्टपद्धत्यादीन्पथानेन समुन्नयेत् ॥ २५७ कारिका तु स्वल्पवृत्तौ बहोरर्थस्य सूचनी । कलिन्दिका सर्वविद्या निघण्टुर्नामसंग्रहः॥ २५८ इतिहास: पुरावृत्तं प्रबहिका प्रहेलिका । जनश्रुतिः किंवदन्ती वाततिा पुरातनी ॥ २५९ वार्ता प्रवृत्तिवृत्तान्त उदन्तोऽथाह्वयोऽभिधा। गोत्रसंज्ञानामधेयाख्याह्वाभिख्याश्च नाम च ॥ २६० संबोधनमामत्रणमाह्वानं खभिमन्त्रणम् । आकारणं हवो हूतिः संहूतिर्बहुभिः कृता ।..२६१ उदाहार उपोद्घात उपन्यासश्च वाङ्मुखम् । व्यवहारो विवादः स्याच्छपथः शपनं शपः॥ २६२ उत्तरं तु प्रतिवचः प्रश्नः पृच्छानुयोजनम् । कथंकथिकता चाथ देवप्रश्न उपश्रुतिः ॥ २६३ चटु चाटु प्रियप्रायं प्रियसत्यं तु सूनृतम् । सत्यं सम्यक्समीचीनमृतं तथ्यं यथातथम् ॥३, २६४ यथास्थितं च सद्भूतेऽलीके तु वितानृते । अथ क्लिष्टं संकुलं च परस्परपराहतम् ॥ २६५ सान्वं सुमधुरं ग्राम्यमश्लीलं म्लिष्टमस्फुटम् । लुप्तवर्णपदं प्रस्तमवाच्यं स्यादनक्षरम् ॥ २६६ अम्बूकृतं सथूत्कारं निरस्तं त्वरयोदितम् । आमेडितं द्विनिरुक्तमवद्धं तु निरर्थकम् ॥ २६७ पृष्ठमांसादनं तद्यत्परोक्षे दोषकीर्तनम् । मिथ्याभियोगोऽभ्याख्यानं संगतं हृदयंगमम् ॥ २६८ परुषं निष्ठरं रूक्षं विक्रुष्टमथ घोषणा । उच्चैर्घष्टं वर्णनेडा, स्तवः स्तोत्रं स्तुतिर्नुतिः॥ २६९ श्लाघा प्रशंसार्थवादः सा तु मिथ्या विकत्थनम् । जनप्रवादः कौलीनं विगानं वचनीयता ॥ २७० स्यादवर्ण उपक्रोशो वादो निःपर्यपात्परः । गैर्हणा धिकिया निन्दा कुत्साक्षेपो जुगुप्सनम् ॥ २७१. आक्रोशाभीषङ्गाक्षेपाः शापः स क्षारणा रते। विरुद्धशंसनं गालिराशीमङ्गलशंसनम् ॥ २७२ श्लोकः कीर्तिर्यशोऽभिख्या समाज्ञा रुंशती पुनः । अशुभा वाक्शुभा कल्या चर्चरी चर्भटी समे२७३ यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् । आपृच्छालापः संभाषोऽनुलापः स्यान्मुहुर्वचः २७४ अनर्थकं तु प्रलापो विलापः परिदेवनम् । उल्लापः काकुवागन्योन्योक्तिः संलापसंकथे ॥ २७५ विप्रलापो विरुद्धोक्तिरपलापस्तु निहवः । सुप्रलापः सुवचनं संदेशवाक्तु वाचिकम् ॥ २७६ आज्ञा शिष्टिनिराङिभ्यो देशो नियोगशासने । अववादोऽप्यथाहूय प्रेषणं प्रतिशासनम् ॥2,, २७७ १. कडिन्दिका च. २. यौगिकत्वात् असत्यम्, सत्येतरत्, इत्यादि. ३. तेन निर्वादः, परिवादः, अपवादः. ४. गर्हापि. ५. जुगुप्सापि, ६. समाख्या, ७. रिशती. ८. कात्या च, ९. तेन निर्देशः, आदेशः, निदेशः. For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy