SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ देवकाण्डः। अनुयोगकृदाचार्य उपाध्यायस्तु पाठकः । अनूचानः प्रवचने साङ्गेऽधीती गणिश्च सः ॥ ७८ शिष्यो विनेयोऽन्तेवासी शैक्षः प्राथमकल्पिकः । सतीर्थ्यास्त्वेकगुरवो विवेकः पृथगात्मता ॥ ७९ एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः । स्यात्पारम्पर्यमानायः संप्रदायो गुरुक्रमः ॥ ८० बतादानं परिव्रज्या तपस्या नियमस्थितिः । अहिंसासूनृतास्तेयब्रह्माकिंचनता यमाः ॥ नियमाः शौचसंतोषौ स्वाध्यायतपसी अपि । देवताप्रणिधानं च करणं पुनरासनम् ॥ प्राणायामः प्राणयमः श्वासप्रश्वासरोधनम् । प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः॥ ८३ धारणा तु कचिद्ध्येये चित्तस्य स्थिरबन्धनम् । ध्यानं तु विषये तस्मिन्नेकप्रत्ययसंततिः ॥ समाधिस्तु तदेवार्थमात्राभासनरूपकम् । एवं योगो यमाद्यङ्गैरष्टभिः संमतोऽष्टधा ॥ श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयसं श्रेयः । क्षेमं भावुकभविककुशलमङ्गलभद्रमद्रशस्तानि ॥ इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां देवाधिदेवकाण्डः प्रथमः ॥ १॥ वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविषौ नाकः । गौस्त्रिदिवमूर्ध्वलोकः सुरालयस्तत्संदस्त्वमराः ॥ देवाः सुपर्वसुरनिर्जरदेवत(बहिर्मुनानिमिषदैवतनाकिलेखाः । वृन्दारकाः सुमनसस्त्रिदशा अमाः स्वाहावधाक्रतुसुधाभुज आदितेयाः ॥ गीर्वाणा मरुतोऽस्वप्ना विबुधा दानवारयः । तेषां यानं विमानोऽन्धः पीयूषममृतं सुधा॥ ८९ असुरा नागास्तडितः सुपर्णका वह्नयोऽनिलाः स्तनिताः। उदधिद्वीपदिशो दश भवनाधीशाः कुमारान्ताः ॥ स्युः पिशाचा भूता यक्षा राक्षसाः किंनरा अपि । किंपुरुषा महोरगा गन्धर्वाश्चान्तरा अमी॥ ९१ ज्योतिष्काः पञ्च चन्द्रार्कग्रहनक्षत्रतारकाः।। वैमानिकाः पुनः कल्पभवा द्वादश ते त्वमी ॥ ९२ सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकर्जाः । शुक्रसहस्रारानतप्राणतजा आरणाच्युतजाः ॥ कल्पातीता नव अवेयकाः पञ्च खनुत्तराः । निकायभेदादेवं स्युर्देवाः किल चतुर्विधाः॥ ९४ आदित्यः सवितार्यमा खरसहस्रोष्णांशुरंशू रवि__ मर्तिण्डस्तरणिर्गभस्तिररुणो भानुर्नभोऽहर्मणिः । सूर्योऽर्कः किरणो भगो ग्रहपुषः पूषा पतङ्गः खगो मार्ताण्डो यमुनाकृतान्तजनकः प्रद्योतनस्तापनः॥ १. 'त्रिपिष्टपम्' इति प्राच्याः, २. स्वर्गसदः; यौगिकत्वात् 'द्युसद्मानः' इत्यादयोऽपि. ३. यौगिकत्वात् 'स्वगिणः, त्रिदिवाधीशाः' इत्यादयोऽपि. ४. 'भुज्'शब्दः स्वाहादिना प्रत्येकं संबध्यते; यौगिकत्वात् 'स्वाहाशनाः, स्वधाशनाः, यज्ञाशनाः, अमृतान्धसः' इत्यादयोऽपि. ५. 'कुमार'शब्दस्य प्रत्येकमसुरादिभिः संबन्धः, ६. 'ज'शब्दस्य सौधर्मादिभिरन्वयः. ७. 'ज'शब्दस्य शुक्रादिभिरन्वयः, ८. 'अंशु'शब्दः प्रत्येकं स्वरादिभिरन्वेति; यौगिकत्वात् 'खररश्मिः, दशशतरश्मिः, शीतेतररश्मिः' इत्यादयोऽपि. ९. 'मणि'शब्द: प्रत्येकं नभआदिभ्यामन्वेति; यौगिकत्वात् 'व्योमरत्नम्, दिनरत्नम्' इत्यादि. १०. 'जनक' शब्दः प्रत्येकमन्वेति; यौगिकत्वात् 'कालिन्दीसूः, यमसूः' इत्यादयोऽपि. ९५ For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy