SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ धान्यकाण्डः । १३ 1 ३९२ ३९३ कुलत्थे तु कालवृन्तस्ताम्रवृन्ते कुलत्थिका । आढक्यां तुवरी वर्णा/ स्यात्कुल्माषे तु यात्रकः || ३८९ नीवारस्तु वनत्रीहिः श्यामाके श्यामकः समौ । कङ्गौ तु कङ्गुनी कङ्गुः प्रियङ्गौ पतितन्दुला || ३९० सा कृष्णा मधुका रक्ता शोधिता मुराटी शिता । पीतमाधव्यधोङ्काले कोद्रवः कोरदूषकः । । ३९१८ चीनकेतु काककर्यवनाले तु योनलः । जूर्णाहृयो देवधान्यं जोर्गाला बीजपुष्पिका || राणे भङ्गा मातुलानी स्यादुमात्रक्षुमातसी ।। गवेधुकायां गवेधुर्वन्यतिले तु जर्निलः॥ षण्डतिले तिलपिजस्तिलपेजोऽथ सर्षपे । कदम्बकस्तु तुभोऽथ सिद्धार्थः श्वेतसर्षपः । । । माषादि तु शमीधान्यं शूकधान्यं यवादयः । स्यात्सस्यशु के किंसारुः कणिशं सस्य शीर्षकम् ।। ३९५ स्तम्बे तु गुच्छो धान्यादेर्नालः काण्डोsफले त्विह । पलालो धान्यत्वचि तु तुषे बुसे कडङ्गरः || ३९६ इत्याचार्य श्री हेमचन्द्रविरचिते निघण्टुशेषे षष्ठो धान्यकाण्डः । इति श्री हेमचन्द्राचार्यविरचितो निघण्टुशेषः समाप्तः । ३९४ For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy