SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ शाककाण्डः । बिसप्रसूनं नालीकं तामरसं महोत्पलम् । तज्जलात्सरसः पकानपरै रुहजन्मजैः || पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहम् । रक्तोत्पलं कोकनदं कैरवेण्यां कुमुद्वती ॥ I उत्पले स्यात्कुवलयं कुवेलं कवलं वलम् । श्वेते तु कुमुदं चैव कैरवं गर्दभाह्वयम् ॥ नीले तु स्यादिन्दीवरं हल्लकं रक्तसंधिकम् । सौगन्धिके तु कल्हारबीजकोशे वराटकः || पद्मनाले तु मृणालं... तन्तुलं बिसम् । किञ्जल्के केसरं नव्यदले संवर्तिका भवेत् ॥ पश्द्मकन्दे करहाटशिफे शालूकमौत्पले । पद्मवीजे तु पद्माक्षं पद्मकर्कटिकेत्यपि ॥ वारिपर्ण्यं तु पानीयपृष्ठगा कुम्भिका हटः । जलशुके जलनीली तथा शैवालशैवले ॥ `इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे तृतीयो लताकाण्डः । For Private and Personal Use Only ११ ३२५ ३२६ ३२७ ३२८ ३२९ ३३० ३३१ शतपुष्पायां तु घोषा शताह्वा माधवी मिषिः । अतिछत्रा छत्रपुष्पा वाक्पुष्पा कारवी सहा ||३३२ जीरके तु कणाजाजी जरण: कणजीरकः । कृष्णेऽस्मिन्कारवी पृथ्वी सुगन्धा तुषवी पृथुः ॥ ३३३ उपकुवी कुश्चिका च कालोपकुञ्चिकापि च । रसोने लशुनो म्लेच्छकन्दोरिष्टो महौषधम् ॥ ३३४ ३३५ 2 महाकन्दो पदोऽप्येष गृञ्जनो दीर्घपत्रकः । पलाण्डौ यवनेष्टः स्यात्सुकन्दो वक्रभूषणः || फरणः स तु हरितो लतार्को दुद्रुमोऽपि च । सप्तलायां बहुफेना सातला बिन्दुलामली ॥ सारी मरालिका दीप्ता फेना च मकिसा यवा । प्रसारण्यां चारुपर्णी भद्रपर्णी प्रतानिका ॥ भद्रबला भद्रलता भद्रकाली महाबला । सारणी सुप्रसारा च राजबला च सापि च ॥ ब्राह्मी वयःस्था मत्स्याक्षी ब्राह्मणी सोमवल्लरी | सरस्वती सत्यवती सुख ब्रह्मचारिणी ॥ सूरणे कण्डुरः कन्दोऽर्शोघाती चित्रदण्डकः । वृद्धदारुके वाघेगी जीर्णवालुकजुङ्गकौ ॥ अजाण्टी ऋक्षगन्धा स्यादन्तकोटकपुष्यपि । सुवर्चलायां मण्डूकी बदरादित्यवल्लभा ॥ मण्डूकपर्ण्यर्कभक्तादित्यवल्ली सुखोद्भिदा । भृङ्गराजे भृङ्गरजो भृङ्गारः केशरञ्जनः ॥ अमारको भेकरजो भृङ्गो मार्कव इत्यपि । । कासमर्दे त्वरिमर्दः कालं कतक कर्कशः ॥ वास्तुके तु शाकश्रेष्ठः प्रवालः क्षारपत्रक: । शाकवीरो वीरशाकस्ताम्रपुष्पः प्रसादकः ॥ पालङ्कथायां तु पालङ्कया छुरिका मधुसूदनी । जीवन्त्यां स्याज्जीवनीयजीवनी जीववर्द्धिनी ॥ माङ्गल्यनामधेया च शाकश्रेष्ठा यशस्करीः । स्यादम्ललोणिकायां तु चाङ्गेरी चुक्रिका रसा ॥ अम्बष्ठाम्लोलिका दन्तशठाटोलाम्लटोलकः । नरेन्द्रमाता क्षुद्राम्ली चतुष्पर्णी च लोणिका ।। ३४७ तन्दुलीये मेघनादस्तन्दुली तन्दुलेरकः । गण्डीरको रक्तकाण्डो विषहार्यल्पमारिषः, ॥. समण्ठो तु तोयवृत्तिर्गण्डीरस्तोयमञ्जरी । समष्टीला शोषहरी जलापामार्ग तुल्यकः ॥ अन्यः सुस्थलगण्डीरः कर्बरष्टकदेशजः । काकमाच्यां काकमाची काकसाह्वा वृषायणी ॥ ३५० श्रीहस्तियां तु भूरुण्डी कुरुण्डी काश्मरीरिपुः सुनिषण्णे सुचिपत्रः स्वस्तिकः शिरिवारकः || ३५१ श्रीवारकः शितिवरो वितुन्नः कुकुटः शितिः । मूलके तु महाकन्दो रुविष्यो हस्तिदन्तकः || ३५२ 'वुस्तिका नीलकण्ठश्च सेकिमो हरिपर्णकः । चाणाक्यमूलके शालमर्कटो मरुसंभवः ॥ ३५३ विष्णुगुप्त''''तोमिश्रः स्थालयो मर्कटोऽपि च । हिलमोच्यां शङ्खधरा जलब्राह्मी च मोचिका ॥ ३५४ कलम्ब्यां तु शतपर्वा केलम्बूर्यायसी च सा । कारवेल्लयां तु सुषवी कटिल्ला मृदुपर्णका ॥ पटोले तु पाण्डुफलः कुलकः कर्कशच्छदः । राजीफलः कफहरो राजिमानमृताफलः || कङ्गोटे तु किलासन्नस्तिक्तपर्व: सुगन्धकः । कूष्माण्डके तु कर्कारुः कलिङ्गयां बहुपुत्रिका ।। ३५७ ३४६ ३४८ ३४९ ३५५ ३५६ ३३६ ३३७ ३३८ ३३९० ३४० ३४१ ३४२ ३४३ ३४४ ३४५
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy