SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुः स्वरकाण्डः । १५०६ १५०८ १५०९ १५१० १५११ १५१५ १५१६ १५१७ अब्धौ चित्ररथो विद्याधरे गन्धर्वसूर्ययोः ॥ चतुष्पथश्चतुर्मार्गसंगमे ब्राह्मणेऽपि च ॥ दशमीस्थः स्थविरे स्यात्क्षीणरोगे मृताशने । वानप्रस्थो मधूकद्रौ किंशुकाश्रमभेदयोः ।। १५०७ अष्टापदश्चन्द्रमल्लयां लूतायां शरभे गिरौ । कनके शारिफलकेऽभिमर्दो मन्थयुद्धयोः ॥ स्यादभिस्पन्द आश्रावनेत्ररोगातिवृद्धिषु । अववादस्तु निर्देशे निन्दाविश्रम्भयोरपि ।। उपनिषत्तु वेदान्ते रहस्यधर्मयोरपि । एकपदं तदाले स्यादेकपदी तु वर्त्मनि ॥ कटुकन्दः शृङ्गवेरे शोभा अनरसोनयोः । कुरुविन्दः पद्मरागे मुकुरब्रीहिभेदयोः ॥ कुल्माषे । हिङ्गुले मुस्ते कोकनदं तु रक्तके । अम्भोजन्मकुमुदयोश्चतुष्पदो गवादिषु ॥ स्त्रीणां करणभेदे च रक्तपादो मतङ्गजे । स्पन्दने च जनपदः स्यात्पुनर्जनदेशयोः ॥ परिवादस्तु निन्दायां वीणावादनवस्तुनि । प्रियंवदः प्रियवादिनभश्वरविशेषयोः ॥ पीठमर्दोऽर्तिवियाति नाट्योक्त्या नायकप्रिये । पुटभेदस्तु नगरातोद्ययोस्तटिनीमुखे ॥ महानादो वर्षाकान्दे महाध्वाने शयानके । गजे च मुचुकुन्दस्तु दुभेदे मुनिदैत्ययोः ॥ मेघनादो मेधशब्दे वरुणे रावणात्मजे । विशारदो बुधे धृष्टे विष्णुपदं नभोब्जयोः ॥ विष्णुपदस्तु क्षीरोदे विष्णुपदी सुरापगा । संक्रान्तिर्द्वारिका चापि समर्यादं तु संनिधौ ॥ १५१८ मर्यादया च सहितेऽप्यनुबन्धोऽप्रयोगिणि । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥ १५१९ दोषोत्पादेऽनुबन्धी तु हिकायां तृष्यति क्वचित्ः । अवरोधस्तु शुद्धान्ते तिरोधाने नृपौकसि || १५२० अवष्टब्धमविदूरे समाक्रान्तेऽवलम्बिते ।। अनिरुद्धश्वरे पुष्पचापसूनावनर्गले ॥ १५२१ आशाबन्धः समाश्वासे मर्कटस्य च वैौसके । इष्टगन्धः सुगन्धिः स्यादिष्टगन्धं तु वालुके ।। १६२२ इक्षुगंधा काशक्रोष्ट्री कोकिलाक्षेषु गोक्षुरे । उग्रगन्धा वचाक्षेत्रयवान्योरिछकिकौषधौ ॥। १५२३ उपलब्धिर्मतौ प्राप्तौ कालस्कन्धस्तु तिन्दुके । तमाले जीवकद्रौ च तीक्ष्णगन्धा वचौषधौ ॥। १५२४ शोभाञ्जने राजिकायां परिव्याधो दुमोत्पले । वेतसे महौषधं तु विषशुण्ठ्यो रसोनके ॥ १५२५ ब्रह्मबन्धुर्निन्द्यविप्रे बान्धवे ब्राह्मणस्य च । समुन्नद्धस्तूर्ध्ववद्धे पण्डितंमन्यदृप्तयोः । १५२६ अपाचीनं विपर्यस्तेऽपागर्थेऽभिजनः कुले । कुलध्वजे जन्मभूम्यामभिमानस्त्वहंकृतौ ॥ १५२७ हिंसायां प्रणये ज्ञानेऽवलग्नो मध्यलग्नयोः । अवदानमितिवृत्ते खण्डने शुद्धकर्मणि ॥ १५२८ अधिष्ठानं प्रभावेऽध्यासने नगरचक्रयोः । अनूचानः साङ्गवेदकोविदे विनयान्विते ॥ १५२९ अन्वासनं स्नेहवस्तौ सेवायामनुशोचने । अग्रजन्माग्रजे विप्रेऽन्तेवासी पुनरन्त्यजे ॥ १५३० शिष्यप्रान्त गयोश्चाप्यायोधनं समरे वधे । आराधनं पाकप्रात्योः साधने तोषणेऽपि च ।। १५३१ आच्छादनं तु वसने संविधानेऽपवारणे । आकलनं परिसंख्यालाङ्क्षयोर्बन्धनेऽपि च ।। १५३२ आतञ्चनं स्याज्जवने प्रीणनप्रतिवापयोः, । आवेशनं भूतावेशे प्रवेशे शिल्पिवेश्मनि ॥ १५३३ आस्कन्दनं तिरस्कारे संशोषणसमीकयोः । आत्माधीनः सुते प्राणाधारे श्याले विदूषके । १५३४ For Private and Personal Use Only ५७ १५१२ १५१३ १५१४ १. ‘अतिवृद्धे' ख. २. 'भ्रप्रभेदयोः ' ख. ३. 'कूमौ' ग घ ४. 'चतुष्पदं' ख. ५. 'रक्ताः पादा अस्य' इति टीका. 'चक्रपादः' ख. ६. 'प्रतिघृष्टे' ख ग घ ७ 'अम्बुदध्वाने' ख. ८ ' शतह्रदा तु विद्युति ॥ वज्रेऽपि च समर्यादं मर्यादासहितेऽन्तिके । अनुबन्धोऽप्रयोगे स्याच्छिशौ मुख्यानुयायिनि ॥ प्रकृतस्यानुवर्ते च दोषस्योत्पादनेऽपि च । अनुवर्ज्या तृषा हिकावरोधस्तु नृपौकसि ॥ शुद्धान्ते च तिरोधाने गर्तादौ रोधनेऽपि च ।' ख- पुस्तकस्थोऽयं पाठः ९. ' तृषिते' ग घ १०. 'अवलम्बिनि ' ग घ ११. 'मर्कटवासको लूतापुटम्' इति टीका. ' वाससि' ग घ . १२. 'शुण्ठ्यां विषारसोनयो: ' ग घ. १३. 'परिवेशे' ग घ.
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy