SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभय रत्नसार। - नमोऽस्तु वधमानाय, स्पर्धमानाय कर्मणा । तजयावाप्तमोक्षाय, परोक्षाय कुतीर्थिनाम् ॥१॥ येषां विकचारविन्दराज्या, ज्यायः क्रमकमला. वलिं दधत्या सदृशैरतिसङ्गतं प्रशस्य, कथितं सन्तु शिवाय ते जिनेन्द्राः कषायतापादितजन्तुनिवति, करोति यो जैनमुखाम्बुदोद्गतः। स शुक्रमासोद्भववृष्टिसन्निभो, दधातु तुष्टिं मयि विस्तरो गिराम् ॥ २॥ श्वसित-सुरभि-गन्धालीढ-भृङ्गी-कुरङ्ग मुखशशिनमजस्त्र, बिभ्रति या विभर्ति। विकच-कमलमुच्चैः साऽस्त्वचिन्त्य-प्रभावा, सकलसुख-विधात्री, प्राणभाजां श्रुताङ्गी ॥४॥ ४३–श्रीस्तम्भनपार्श्वनाथ चैत्यवन्दन। श्रीसेढी-तटिनी-तटे-पुर-वरे, श्रीस्तम्भने खगिरी, श्रीपूज्याभयदेव-सूरि-विबुधाधीशैः समारोपितः। संसिक्तः स्तुतिभिजलैः शिवफलैः, स्फूर्जत्फणा-पल्लवः पाश्वः कल्पतरुः स मे प्रथय For Private And Personal Use Only
SR No.020001
Book TitleAbhayratnasara
Original Sutra AuthorN/A
AuthorKashinath Jain
PublisherDanmal Shankardas Nahta
Publication Year1898
Total Pages788
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy