SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभय-रनुसार. । अथ वस्त्र पूजा ॥ शको यथा जिनपतेः सुरशैलचूलाः, सिंहासनोपरि मितस्नपनावसाने । दध्यक्षतैः कुसुमचन्दनगन्धधपैः, कृत्वाच नन्तु विदधाति सुवस्त्रपूजां ॥ १ ॥ तद्वत् श्रावकवर्ग एष विधिनालङ्कारवस्त्रादिकं पूजां तीर्थकृतां करोति सततं शकत्यातिभक्तथादृतः । नीरागस्य निरञ्जनस्य विजितारातेस्त्रिला कीपतेः, स्वस्यान्यस्य जनस्य निवृतिकृते क्लेशनयाकांक्षया ॥ ॐ ह्रीं परमपरमात्मने० । वस्त्रं यजामहे स्वाहा | वस्त्र चढ़ावे ॥ इति वस्त्रपूजा ॥ ५७५ अथ नमक उतारण पूजा । अह पड़िभग्गापसर, पयाहिणं मुणिवयं क रिऊणं । पड़इ सलूणत्तण लज्जियंच, लूांहू - वहन्ति ॥ १ ॥ पिकविणं मुह जिण वरह दीहर नयण सलूण । न्हावइ गुरु मच्छह भरिय, जलण पइस्सइ लूण ॥ २ ॥ ला उतारिह जिगवरह, तिन्नि पयाहिणि देव । तड़ तड़ शब्द For Private And Personal Use Only
SR No.020001
Book TitleAbhayratnasara
Original Sutra AuthorN/A
AuthorKashinath Jain
PublisherDanmal Shankardas Nahta
Publication Year1898
Total Pages788
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy