SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बंदित्तु-श्रावकका प्रतिक्रमण सूत्र। १६ चउहिं कसाएहिं अप्पसत्थेहि। रागेण व दोसेण व, तं निंदे तं च गरिहामि ॥४॥ आगमणे नि गमणे, ठाणे चंकमणे [य] आणाभोगे । अभिओगे अनिओगे, पडिक्कमे देसिनं सव्वं ॥५॥ संका कंख विगिच्छा, पसंस तह संथवो कुलिंगीसु ।सम्मत्तस्सइआरे, पडिक्कमे देसिअं सव्वं ॥६॥ छक्कायसमारंभे, पयणे अ पयावणे अजे दोसा । अत्तट्टा य परट्टा,उभयट्टा चेव तं निदे ।। पंचग्रहमणुव्वयाणं, गुणव्वयाणं च तिराहमइआरे। सिक्खाणं च चउराह, पडिकमे देसिअं सव्वं ॥८॥ पढमे अणुव्वयम्मि, थूलगपाणाइवायविरईओ । आयरिश्रमप्पसत्थे, इत्थ पमायप्पसंगणं ॥६॥ वहबंध छविच्छेए, अइभारे भतपाणवुच्छेए। पढमवयस्सइआरे, पडिकमे देसि सव्वं ॥१०॥ बीए अणुव्वयम्मि, परि थूलगअलियवयणविरईओ। आयरिश्रमप्पसत्थे, इत्थ पमायप्पसंगेणं ॥११॥ सहसा-रहस्स For Private And Personal Use Only
SR No.020001
Book TitleAbhayratnasara
Original Sutra AuthorN/A
AuthorKashinath Jain
PublisherDanmal Shankardas Nahta
Publication Year1898
Total Pages788
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy