SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभय रत्नसार। १०–तस्स उत्तरी सूत्र । तस्स उत्तरी-करणेणं, पायच्छित्त-करणेणं, विसोही-करणेणं, विसल्ली-करणेणं, पावाणं कम्माणं निग्घायणटाए ठामि काउस्सग्गं । ११-अन्नत्थ ऊससिएणं सूत्र। अन्नत्थ ऊससिएणं, नीससिएणं, खासिएणं, छीएणं, जंभाइएणं, उड्डुएणं, वायनिस. म्गेणं, भमलीए, पित्त-मुच्छाए, सुहुमेहिं अंग. संचालेहि, तुहुनेहि खेल-संचालेहिं, सुहुमेहिं दिदि-संचालेहिं एवमाइएहिं आगारेहिं अभग्गी अविराहिलो हुज्ज मे काउस्सग्गो । जाव अरिहताणं भगवंताणं णमुकारेणं न पारेमि ताव कायं ठाणेणं मोणेणं भाणेणं अप्पाणं वोसिरामि॥ _१२-लोगस्स सूत्र। लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे। अरिहंते कित्तइस्सं, चउवीसंपि केवली ॥ १ ॥ उसभमजिअं च वंदे, संभवमभिणंदणं च For Private And Personal Use Only
SR No.020001
Book TitleAbhayratnasara
Original Sutra AuthorN/A
AuthorKashinath Jain
PublisherDanmal Shankardas Nahta
Publication Year1898
Total Pages788
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy