SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१० अभय - रत्नसार चित्तं णिच्चं पिणं, सिरी भारई देहि में सुद्धा ||४|| इति श्रीसीमंधरजीको स्तुतिः ॥ ॥ पंचमी की स्तुति ॥ पंचानंतकसुप्रपंच परमानंद प्रदानक्षमं, पंचानुत्तरसीम दिव्यपदवी वश्याय मन्त्रोत्तमम् । येन प्रोज्ज्वल पंचमीवरतपो व्याहारि तत्कारिणां, श्रीपंचानन लांछनः सतनुतां श्रीवर्द्धमानः श्रियम् ॥ १ ॥ ये पंचाश्रवरोधसाधनपराः पंचप्रमादीहराः, पंचाणुत्रतपंच सुव्रत विधिप्रज्ञापनासादराः । कृत्वा पंचऋषीक निर्जयमथो प्राप्ता गतिं पंचमी, तेऽमी संतु सुपंचमीत्रतभृतां तीर्थंकराः शंकराः ॥२॥ पंचाचारधुरीणपंचम गणाधीशेन संसूत्रितं, पंचज्ञानविचारसारकलितं पंचषु पंचवदम् । दीपाभं गुरुपंचमार तिमिरेष्वेकादशी रोहिणी, पंचम्यादिफलप्रकाशनपटुं ध्यायामि जैनागमम् ॥ ३ ॥ पंचानां परमेष्ठिनां स्थिरतया श्रीपंचमेरुश्रियां, भक्तानां भविनां गृहेषु बहुशो या For Private And Personal Use Only
SR No.020001
Book TitleAbhayratnasara
Original Sutra AuthorN/A
AuthorKashinath Jain
PublisherDanmal Shankardas Nahta
Publication Year1898
Total Pages788
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy