SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋषिमण्डल स्तोत्रम् | १२५ जसं शर्वरीसमम् ॥१५॥ साकारं च निरोकार, सरसं विरसं परम् । परापरं परातीतं, परंपरपरापरम् ॥१६॥ एक वर्णं द्विवच, त्रिव तुर्यवकम् । पञ्चवर्ण महावर्ण, सपरं च परापरं १७ सकलं निष्कलं तुष्ट, निर्वृतं भ्रान्तिवर्जितम् । निरञ्जनं निराकारं, निर्लेपं वीतसंश्रयम् ॥ १८ ॥ ईश्वरंब्रह्म-संबुद्ध, बुद्धं सिद्ध ं मतं गुरु । ज्योतीरूपं महादेवं, लोकालोक - प्रकाशकम् ॥ १६॥ दाख्यस्तु वर्णान्तः, सरेको बिन्दुमण्डितः । तुर्य - स्वर - समायुक्तो, बहुधा नाद - मालितः ॥ २० ॥ अस्मिन् बीजे स्थिताः सर्वे, वृषभाद्या जिनोत्तमाः । वर्णे निजैनिजैयु क्ता, ध्यातव्यास्तत्र संगताः ॥२१॥ नादश्चन्द्र-समाकारो, बिन्दुर्नील-समप्रभः । कलारुण समासान्तः, स्वर्णाभः सर्वतो - मुखः ॥ २२ ॥ शिरः संलीन ईकारो, विनीलो वर्णतः स्मृतः । वर्णानुसार-संलीनं, तीर्थकिन्मण्डलंस्तुमः ॥ २३ ॥ चन्द्रप्रभ-पुष्पदन्तौ नाद For Private And Personal Use Only
SR No.020001
Book TitleAbhayratnasara
Original Sutra AuthorN/A
AuthorKashinath Jain
PublisherDanmal Shankardas Nahta
Publication Year1898
Total Pages788
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy