SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ VEDĀNTA वनपअर Vajra-pañjara (व्याख्या) (Vyakhya) 58-B...No. 827 No. 1907-15 Size.- 11t in. by 5t in. Extent.- 1 leaf ; 12 lines to a page; 42 letters to a line. Description.- Country paper; Devanāgari characters; handwrit ing medium, clear and uniform. See Ms. No. 58-A of 1907-15 (गीतातात्पर्यपरिशुद्धि) for full description. This con tains 4 verses followed by unconnected matter. Age.- Fairly old. Begins.- fol. 207b. ॥श्रीगणपतये नमः॥ नमस्कृत्य घनश्यामं राम कामं यथामति । व्याख्यास्ये श्रेयसां सिद्धयै वज्रपंजरमादरात् ॥ चयस्यापचयस्यापि तिथिवद्भाजनं वपुः।। तत्र वार इवात्मासौ चीयते नापचीयते ॥१॥ स्वप्ने मंत्रोपदेशः श्रवणपरिचितः सत्य एव प्रबोधे। स्वाप्नादेव प्रसादादभिलषितफलं सत्यतां प्रातरेति ॥ सत्यप्राप्तिस्वसत्यादपि भवति यतः किं च तत्संप्रकाशं । येनेदं भाति सर्व चरमचरमथोच्चावचं श्यजातं ॥२॥ स्वाप्नस्त्रीसंगसौंख्यादपि भृशमसतो या च रेतश्चुतिः स्यात् । सादृश्या तद्वदेतत्स्फुरति जगदसत्कारणं सत्यकल्पं ॥ - - स्वप्ने सत्यं पुमान्स्यायुवतिरिह मृषैवानयोः संयुतिश्च । . प्रातः शुक्रेण वस्त्रोपहतिरिति मृषा कल्पनामूलमेतत् ॥ ३॥ Ends.- fol. 207b. मनोरथं चित्तपटे लिखामि तं तं विधिः प्रोछति सावधानः॥ अत्यंतलोपान्मसणेविदानी रेखापि नोदेति मनोरथस्य ॥४॥ References.(1) Mss.-A-Aufrecht's Catalogus Catalogorum : Cf. वज्रपञ्जर or नृसिंह-1548; II 1303 (वनपारस्तोत्र); III 116b.
SR No.018131
Book TitleDescriptive Catalogue Of Manuscripts Vol 09 Part 03
Original Sutra AuthorN/A
AuthorSumitra Mangesh Katre
PublisherBhandarkar Oriental Research Institute
Publication Year1963
Total Pages306
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy