SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 76 Alamkara, Sangita and Natya 17. Begins.--- श्रीराधारमणो जयात ॥ मुखैश्चतुर्भिस्तुवते विधाये। स्तोत्रे श्रुतीनाश्च चतुष्टयाय ॥ भुजैश्चतुर्भिश्चतुरोऽर्थवर्गा । नमोददानाय चतुर्भुजाय ॥१॥ दुर्व्याख्याजनितप्रमोहशमनी वैशम्यविध्वंसिनी वैषद्यादतिरोचनी रसवती काव्यागलोद्धाटनी। टीका विज्ञजनप्रमोदजननी भावार्थाचन्तामणीभट्टाचार्य्यमहेश्वरेण रचिता काव्यप्रकाशोपरि ॥२॥ काव्यप्रकाशाख्यविशुद्धकाञ्चने वैषम्यदोषार्पितकालिकाश्चने । अम्लायमानास्तु ममापि टीका माधुर्यधुर्म्यकसुधाघटीका ॥३॥ दोषो विचारशुलभो यदि दूष्यतांतदूयेन तत्र श्रुणुतैकमिदं तु धीराः। ग्रन्थान्यथार्थमतिसंस्कृतमानसत्वायाख्या मम प्रथममेव न दूषणीया ॥४॥ सुकुमारानराजकुमारान स्वादुकाव्यप्रवृत्तिद्वारा गहने शास्त्रान्तरे etc. Ends. "संपूर्णमिदं काव्यलक्षणामति तददोषावित्यादि काव्यलक्षणं । तदीयविशेषणदोषगुणालंकारनिरूपणात्संपूर्णमित्यर्थः ॥ छ । इति श्रीमहेश्वरन्यायालङ्कारभट्टाचार्यकृते काव्यप्रकाशाख्यग्रंथटीकारूपे तदादर्श ग्रन्थसमापको दशमोऽर्थालंकारप्रतिबिंबः॥१०॥ ये काव्यप्रतिदूषणैकनिरतास्ते केपि तेभ्यो नमो। ये तकरसा अनन्यमनसः संत्वेव ते तादृशाः॥ ये शान्दानुभवैकसंस्कृतहृदः काव्यार्थमर्मस्प्रशो। नासूयां दधतेतरां परगुणास्तेभ्यः कृतोयं श्रमः ॥१॥ काव्यप्रकाशस्य कृता गृहेगृहे टीका तथाप्येष तथैव दुर्गमः । मुखेन विज्ञातुमिमं य ईहते धीरः स एतां निपुणं विलोकताम्म् ॥२॥ मिति मार्गशीर्ष कृष्णपक्षस्य द्वितीयायां लिपिः कृता ॥ सम्बत् १८... ॥श्री: श्रीः॥श्री Reference..-- I Mss. Aufrecht i, I024%Bi, 200% iii, 228. 2 S. K. De : Sanskrit Poetics, Vol. I, p. 179. 3 Edition : ed. by Jivānanda, Calcutta 1876.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy