SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 66.] A-Alarmkara Age.- (Samvat) 1725. Author.-- Mammata. Begins. ॥ॐ॥ श्रीमद्भारत्यै नमः ॥ ग्रंथारंभे विघ्नविघाताय etc." Ends. " -पूर्वोक्तयैव दोषजात्यांतर्भाविता न पृथक्प्रतिपादनमहंतीति संपूर्णमिदं काव्यलक्षणम् ॥ इति श्रीकाव्यप्रकाशेऽर्थालंकारनिर्णयो नाम दशम उल्लासः ॥१०॥ इत्येष माग्र्गो विदुषां विभिन्नोप्यभिन्नरूपः प्रतिभासते यत् । तत्तद्दिचित्रं यदमुत्र सम्यग् विनिर्मिता संघटनैव हेतुः ॥१॥ इति श्री भट्टराजानकमम्मटयोः कृतिः काव्यप्रकाशनामकः काव्यस्वरूपदोषगुणालंकारनिरूपणग्रंथः समाप्तः ॥ काव्यज्ञते व्याकरणे मीमांसे तर्कचातुरी। बोधे काव्यप्रकाशस्य गुरौ शिष्ये च हेतवः ॥१॥ ॥ श्रीः ।। करण ५ नेत्र २ हये ७दु १ मितेवरे शरदि सर्वजनप्रमदप्रदे इपसितेतरपक्षमहाष्टमी शुभतिथौ च बृहस्पतिवासरे ॥१॥ श्रीमत्पाटलिपुत्ररम्यनगरे भूमीतले विश्रुते जाताः पूर्वमनेकवीरपुरषाः नंदादयो भूभृतः तत्रालेखि शुभं समर्थमुनिना काव्यप्रकाशाभिधं कृतिमध्यमस्तकमाणिं सद्बोधसंसिद्धये ॥२॥ वाग् प्रसीदतु मे शश्वत् ॥ शुभं भूयात्सर्वेभ्यः The following line is in a different hand in bold characters -- ॥श्री पुण्यचंद्रोपाध्यायै प्रदत्तमिदं पुस्तकं मौल्येन मिश्रगुलाबरायाय ॥ शुभं भवतु सर्वेषां॥ Reference.-- Same as in No. 55.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy