SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ dlamkara, Sangita and Națya [49. निःफलां खलतां त्यक्त्वा कविकल्पलतामिमां। सेवनीयां निषेवध्वं कार्यमार्या विचार्यतां ॥१९॥ अन्यकन्यापि पुण्यार्थमपविद्धा ध्रवाद्यथा । पोषणादेव मेषापि श्रेयसे को भविष्यति ॥२०॥ हंत संततमिमामुपास्यतः। कस्य नश्यति न वाचि वाच्यता। उल्लसंति कलकंठकामिनी। कूजितादपि च पूजिता गिरः॥२१॥ कलकंठकलत्रकोमलस्वनलक्ष्मीसहपांसुकेलयः॥ कविकल्पलतानुकंपया कृतिनः कस्य भवंति नोक्तयः ॥ २२॥ निसर्गसारस्वतसंभृतानि ।। सूक्तानि मुक्कामाणिकोमलानि ॥ भवंति मुष्याभजनात्तदेषा। द्वेषापेक्ष्या न विचक्षणेन ॥२३॥ स्वर्द्धनदुग्धसवयांसि वचांसि वीणा। . मंजीरमंजुलाननादसहादराणि ॥ एतां निषेव्य कवयः कवितामृतानि । विद्वत्सभासु सावलास उदीरयध्वम् ॥२४॥ सदकलकलकंठीकेलिनादानुवादाः। परिणतसहकारस्वादसंवादभाजः ॥ अभिनवमदधारा बंधवः काव्यबंधा-। विधुतविधुरुचोस्या सेवयाविर्भवंतिः ॥२५॥ सर्व विनश्यति विहाय कवित्वमेकं । कायेन साकामिति कस्य न हि प्रसिद्धम् ॥ एतद्विमृश्य कविकल्पलतासु काव्य-। संपत्तये सुकावीभः सततं निषेच्या ॥२६॥ आविष्कृतो वसुमती सुमतीश्वरेण । देवेश्वरेण कविना कविनायकेन । काव्यज्ञमानसमुदे समुदेतुभूमा। वाकल्पमेव कविकल्पलतावतारः ॥२७॥ इति श्रीवाग्भटसूनुमहाकावदेवेश्वरविरचिता कविकल्पलता समाप्ता। विद्यावीगाशपुत्रेण लक्ष्मणेनाति यत्नतः। कविकल्पलतापूरिस्वसतोर्थ फलाचिता ॥१॥ ज्येष्टमासे सिंते पक्षे पंचम्यां मंदवासरे। समाप्तोयं ग्रंथः । लिखितमिदं श्यामसुंदरण पर्वणीकरस्योपनाम श्रीसखारामस्येदं पुस्तकम् । Reference:-Same as in No. 47.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy