SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 421 A-Alainkara 43 श्रीरत्नसिंहे सुहृदि प्रयाते शार्व पुरं श्रीविजयेशराज्ञि तदात्मजस्योदयसिंहनाम्नः कृते कृतस्तेन गिरां विचारः यस्यासिः परिचारकृत्रिभुवनप्रख्यातशीलश्रुतेः सर्वस्यावनतेनयेननिरतां प्राप्ताविशेषोन्नतिः ॥ आशाः शीतलतां नयत्यऽविरतं यस्य प्रतापानल स्तस्य श्रीमदनंतराजनृपतेः काले किलायंकृतः ।। छ ।। References.-Same as in No. 40 कविकर्पटीकरचना Kavikarpatīkaracanã No. 42 374. 1887-91. Size.- 8} in. by 4 in. Extent.— 13 leaves ; 8 lines to a page ; 32 letters to a line. Description.- Country paper; thick ; Devanagari characters; hand writing clear, legible and uniform; Age.- The Ms is not very old. Author.- Śamkhadhara. Begins.- folio ॥ श्रीगणेशायनमः ॥ यः कातन्वमुधानिधानकलशः साहित्यरत्नालयः सानंदस्छटगद्यपद्यवचनप्रागल्भशब्दोदयः॥ षद्काव्यामृतपूरपूर्णवदनः सद्वंदचंद्रोदय स्तस्येयं कविकर्पटीकरचना कष्टं प्रतिष्टाप्यतां १ etc. Ends.-folio 136 पुनः ॥ विद्यानिनोदीस्वयं ॥ श्रीमान्प्रशस्यो गुणैः ॥ पुण्यात्मनामग्रधीः॥ चतुर्थपादे ॥ तर्कोदकविशुद्धभावचरितः॥श्रेयान्सर्वजनेषु निर्मलमतिः॥शत्मानिर्जितसारशत्रुनिवहः ॥ पुनः॥ वागीश्वरोयं नृपः॥ श्रीभीमदेवो नृपः॥जीयादयं भूपतिः ॥ भीमोयमालोक्यतां ॥ विज्ञानपारायणाः ॥ विद्वानयं राजते । इति श्रीकविराजरशंखधरविरचिता कविकर्पटीकरचनासंपूर्णा ॥१॥ References.- I Aufrecht i 869, 777b; ii, 6°; iii, I8b. RS. K. De: Sanskrit Poetics Vol. I, pp. 316-17.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy