SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 40.1 A-Alamkara तत्र कवेः कवित्वापिः शिक्षाप्राप्तागरःकवेः। चमत्कृतिश्च शिक्षाप्तौ गुणदोषोद्गृतिस्ततः॥३॥ पश्वात्परिचयप्राप्तिरित्येते पंच संधयः।। समुद्दिष्टाक्रमेणेषां लक्ष्यलक्षणमुच्यते ॥४॥ मुविभक्तिसमन्वितं बुध- गुणसंयुक्तममुक्तसौष्टवैः रचितं पदकैः सुवर्णवत् कविकंठाभरणावधार्यतां॥५॥ Ends.-- आशीत्प्रकाशेंद्र इति प्रकाशः काश्मीरदेशे त्रिदिशेश्वरश्रीः अभूगृहे यस्य पचि(वि)त्रसत्रमछन्नमग्रासनमग्रजानां यः श्रीस्वयंभूभवनेविचित्रे । शल्यप्रतिष्टापितमातृचक्रः॥ याभूमिकृष्णाजिनवोश्मदाता। तत्रैव काले तनुमुत्ससर्ज ॥ तस्यात्मजः सर्वमनीविशिष्यः । श्रीव्यासदासपरपुण्यनामा ॥ क्षमेंद्रइत्यक्षयकाव्यकीर्ति-। चक्रे नवौचित्यविचारचर्चा ।। श्रीरत्नसिंहे सुहृदि प्रयाते शार्वे पुरं श्रीविजयेशराज्ञि तदात्मजस्यादयार्सहनाम्नः छते कृतनेनगिराविचारः यस्यासिः परिवार कृत्रिभुवनप्रख्यातशीलश्रुतेः सर्वस्यावनतेनयननिरतां प्राप्ताविशेषोसतिः । आशाः शीतलतां नयत्यविरतं यस्य प्रतापानल तस्य श्रमिदनंतराजनृपतेः काले किलायं कृतः । References.- I Mss. Aufrecht i, 86° ; iii, 18. 2 S. K. De, Sanskrit Poetics, Vol. I, 139. 3 Edition : printed in Kāvyamālā 4, 1887. 6 [ A.S. N.]
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy