SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 29 31.] A--Alamkara Age.- Sarmvat 53 (?). Author.- Jayaratha. Begins.- ॥ ॐ श्रीगणेशायनमः ॥ ____ॐ निजेति परकीयाणां सूत्राणां तात्पर्यकथनेन च बोधोपि स्यादिति भावः तथा न कैश्चिदपि परैरीé शिसूत्राणि कृतानीत्यपि ध्वनितं ताप्तर्यमिति संक्षिप्तार्थप्रकाशनामत्यर्थः अन्यथा हि कथनमतेषां बहुनापि ग्रन्थेन पारं न यायात् तत्वादिवाक्यं प्रयोक्तव्यमभिधेयप्रयोजने प्रतिपादयितं(तुं) श्रोतृप्रवाहो त्साहसिद्धये इति नीत्या श्रोतृप्रवृत्यर्थ सर्वत्रैवादिवाक्ये etc. Ends. राजराज इति भूभुजामभू दग्रणीयणिगणाश्रयः परम् तां सती सरसिराजहंसता मातनोत्कलि च नागमपि यः ॥ शक्राधिकश्रियस्तस्य श्रीशृंगार इति श्रुतः । गुणातिक्रान्तधिषणो मतिणामग्रणीरभूत् ॥ तदात्मजन्मा वैदग्ध्यबन्धुर्जयरथाभधः । व्ययादिदमसामान्यं श्रवणाभरणं सताम् ॥ यन्नाम किंचिदिहसम्यगथान्यथा वा । साक्षादलंकृतिनयोचितमेतदुक्तम् ॥ विद्वेषशेषमपसार्यबुधैः क्षणस्य । तत्रावधेयमियतैव वयं कृतार्थाः ॥ पूर्णेयमलंकारविमर्शिनी कृतिस्तत्रभवतो राजानकश्रीश्रृंगारपुत्रराजानकश्रीजयद्रथस्येति शुभमों तत्सत् सं० ५३ आश्विनवति सप्तम्यां भौमवासरे ॥ कायायेजयलाभकर्मबलगे त्राणार्थमित्रागमो। रंगरोविपदः परागकलहे गलेयशोकागमः ॥ रेयङ्गकलहप्रियोथकुगिरौ नाशोरिपक्षे चिराद्धोरा ये प्रियगोधनानिगपरे सर्वार्थसम्यत्सखम् ॥ इति श्रीरामकृता प्रश्नविद्येति संम्प्रदायावदः॥ References.- Same as in No. 28. अलंकारविमर्शिनी Alarnkāravimarsirii 232. No. 31 1875-76. Size.- 9 in. by 8 in. Extent.— 138 leaves ; 19 lines to a page ; 20 letters to a line.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy