SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 26 Alankara, Samgita:and Nātya Author.-— Ruyyaka. Begins.— Ends. - folio 113 ॥ श्रीगणेशाय नमः ॥ अथ सर्वस्वालंकारसूत्राणि लिख्यते ॥ इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं पेति त्रयः पौनरुक्त्यप्रकाराः ॥ तत्रार्थपौनरुक्त्यं प्ररूढं दोषः ॥ ( असुखावभासमानं पुनरुक्तवदाभासं ) * शब्दपौनरुक्त्यं व्यंजनमात्र पौनरुक्त्यं स्वरव्यंजनसमुदायपौनरुक्त्यं च । संख्यानियमे पूर्व छेकानुप्रासः ॥ अन्यथा तु वृत्यनुप्रासः ॥ सूक्ष्मवस्तुस्वभावयथावद्वर्णनं स्वभावोक्तिः । अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम् ॥ ( समृद्धिमद्वस्तुवर्णनमुदात्तं । अंग... महापुरुषचरितम् । ) * रसभावतदाभासतत्प्रशमानां निबंधे रसवत्...य ऊर्जस्वि समाहितानि भावोद्रयभावसंधिभावसवर्णताश्व पृथगलंकाराः एषां तिलतंडुलन्यायेन मिश्रत्वे संसृष्टिः । क्षीरनीरन्यायेन तु संकरः एवमेते शब्दार्थोभयालंकाराः सूचिताः ॥ समाप्तानि सर्वस्व सूत्राणि ॥ References.- Same as in No. 24. [27. अलंकारविमर्शिनी No. 28 Size.- - 74 in. by 7‡ in. Extent.- 255 leaves; 10 lines to a page; 24 letters to a line. Description. Country paper; very old and soiled in appearance; Saradā characters; hand - writing, bold and legible ; the Ms comprises folios 1 to 255. Age.- See Sarvat 15 marked on folio 117b. Author. Jayaratha. Begins.— folio rb ॐ स्वस्ति प्रजाभ्यः ॥ ॐ नमः सरस्वत्यै ॥ श्रीगणेशाय नमः ॥ ॐ स्तुमो निजेति । Alarkāravimarsini 230. 1875-76, परकीयाणां सूत्राणां तात्पर्यकथनेन नैव बोधोपि स्यादिति भावः ॥ तथा कैश्विदपि परैरीहंशि सूत्राणि कृतानीत्यपि ध्वनितं ॥ तात्पर्यमिति संक्षि This line is noted in the margin.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy