SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ 345.] CNatya Age.-- A modern copy made in 1916 ( completed ) on 23rd Octo ber 1916). Copied by K. Venkatasubbasastry. Compared by K. Venkatasubbsastry with ___S. Venkatasastry on 23-10-16. Author.-- Not given, the copy having no colophon. Subject.-- Dramaturgy (Natya). The portion covered up by the present copy deals with dancing ( Nrtya), singing (Gita), .., . gesticulation etc. . . . Begins. श्रीः ।। भरतशास्त्रमन्धः ॥ अनुरागम् । गुणे रागे द्रवे रस इत्युभयत्राप्यमरः । विषयाः । रूपादयः । सब्बो मन्न-आसीत्यमरः । प्रावली पादलिः पादलामोकासस्थालीफलेरुहेत्यमरः । पुंस्युत्तंसवतंसौ द्वौ कर्णपूरेपि शेखर इत्यमरः ब्रमोटाध्वनिवाहा इति । “क्रमस्तुपादविन्यासे बेदपाठान्तरे विधाविति" शब्दार्णवे । अनन्यअनमा कुसुमेषु रनन्यज' इत्यमरः । तमालस्य । कालस्कन्धस्तमासा मिच्छोपीत्यमरः ॥ कविकण्ठपाके कथितम् । "वर्ण गणश्च काव्यस्य मुखे कुर्यात्मशोभनम् । कर्तृनायकयोस्तेन कल्याणमुपजायते ॥ संविदारिष्टसम्पत्तिकरयोरेव सम्भवेत् । स गणेन समायुक्तो सर्वकामफलप्रदः॥ इति मानिषदे प्रभालक्ष्योर्वाणी नयोस्सरस्वतीति नानार्थदीपिका । . Ends... संयोग......कालः सकलस्तालसंज्ञक in telugu characters (अ.॥ भायाला संयोजविप्रोगानु अविरेण्डुबिधाहट, अविवाति अशितालमुनितालसंज्ञ अक्षियसवालनु तकारः)......... दशमाणात्मकं तालं यो जानाति स तत्ववित् । in telugu characters (अ॥तागा दशमान लियबालन : कालो-यः। यति प्रस्तार-ता उपप्पर जियस्तं पानशतं शकत् । यः कालसूचिसम्भेधास्तक्षणं परिकीर्तितः ॥ . . .
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy