SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ 344.] C-Natya Begins.-- श्रीनाथवाक्पतिसुराधिपसेवितांघ्रिः । सिंधुरभासुरतनुर्गिरिजासहायः। .. कोटिरशेखरविधुः करुणारसाब्धं मां पालयेपरशिवः प्रियशाक्करस्थः ॥ .. एषा ग्रंथकर्तुस्सोपासितदेवता ध्यानानुरूपा नांदि, नरपतिशेषां चिन्नापा पदनियमो नाभ्युगतः आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखमिति प्रामाण्यात् । ततः आशीर्वादनांदी करोति । ................. भ्रश्यद्विश्वं भरणभ्रमितभुवनभृत्कुंभिकुंभिनसानि तृय्यत्तारांणिरिंखद्धरणिधरशिरश्रेणिशिर्यद्रिषंति दिक्कीर्णोदन्वतोपेद्रवदमरमूचक्रचंचद्वियंति व्यसंत्तुव्यापदस्कांत्रिपुरविजयिनः तांडवाडंबराणि एषा आशीर्वादरूपा नांदि । अत्र प्रारंभग्रंथार्थस्सूचितः । अथ नमस्कारानांदी. करोति। आंगीकं भुवनं यस्य नाचिकं सर्व वाजन्यं । आहार्य चंद्रतारादि तन्नमस्सात्विकं शिवं॥ ... - एतं नमस्कारनांद्यामपि आरब्धग्रंथार्थ जातकश्च भवति अनंतरं वस्तुनिर्देशमा धान्यानांदीमाह। ब्रह्मतालधरोरिस्तु पटहि विणाधराभारति । वंशास्यौशशिभास्कराभृतिरताश्रीरवमेते स्थिताः ॥ नंदी गरिटीमृदुंग्गललितौ गेयो मुनिस्तुंबुरु । शंभुर्नृत्यकरांबुजो विजयते नाट्यं सदेवं भजे ॥ .. Ends..- ... “ पताकस्य कनिष्टाया यात्रांगुष्ठे निवेदनं । . तमेव ताम्रचूडाख्यवदंति भरतादयाः॥ विनियोगं ॥ लोकत्रये त्रिशूले च गणनेति ददर्शने । फलके च रसे युद्धे ॥ देवजातौ शंखवणे ताम्रचूडकर विदुः ॥२४॥ इति असंयतहस्तप्रकरणं समाप्तं ॥ श्रीकृष्णार्पणमस्तु ॥ श्रीरस्तु ॥ 58 [ A. S. N.] नाह।
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy