SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ 343.] C-Natya Age.— A modern copy completed on 3rst December 1925 from a Ms in the Benares Library (See N. B. under Description given above ). Author. Abhinavagupta ( See remarks on No. 342 ). Subject.—A commentary on Bharata's Natyaśāstra. ( See remarks on No. 342). Begins.— ८८ ॥ श्रीरस्तु ॥ || अभिनवभारती ॥ भारतनाट्यशास्त्रव्याख्या 'अभिनवगुप्तविरचिता ।। अध्यायः प्रथमः ॥ यस्तन्मयान् हृदयसंवदनक्रमेण द्राक्चित्रशक्ति गणभूमि विभागभागी । हर्षोल्लसत् परविकारजुषः करोति वन्दे तमां तमहमिन्दुकलावतंसम् ॥ षडुर्विंशकात्मकजगद्गुगनावभाससंविन्मरीचिचयचुम्बितबिम्बशोभम् । पत्रिंशकं भरतसूत्रमिदं विवृण्वन् वन्दे शिवं श्रुति तदर्थविवेकिधाम ॥ विश्वबीजप्ररोहार्थ मूलाधारतया स्थितम् । सर्वशक्तिमयं वन्दे धरणीरूपमीश्वरम् ॥ सद्विप्रको कवदनोदितनाट्यवेदतत्त्वार्थमर्थिजनवाञ्छितसिद्धिहेतोः । माहेश्वराभिनवगुप्तपदप्रतिष्ठः 66 , 451 संक्षिप्तवृत्तिविधिना विशदीकरोति ॥ उपादेयस्य संपाठस्तदन्यस्य प्रतीकनम् । स्फुटव्याख्या विरोधानां परिहारः सुपूर्णता ॥ लक्ष्यानुसरणं श्लिष्टवक्तव्यांशविवेचनम् । संगतिः पौनरुक्त्यानां समाधानसमाकुलम् ॥ संग्रहश्वेत्ययं व्याख्या प्रकारोत्र समाश्रितः ॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy