SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 24 Alamkara, Samgita and Natya [ 24. इहहि तावस (म) होद्भटप्रभृतयः चिरंतनालंकारकाराः प्रतीयमानमर्थ वाच्योपस्कारितयालंकारपक्षानीक्षप्तं मन्यते ॥ तथाहि पर्यायोक्ताप्रस्तुतप्रशंसा समानोक्त्याक्षेपव्याजस्तु स्त्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन स्वसिद्धये पराक्षेपः ॥ परार्थ स्वसर्पणमिति द्विविधयाभंग्यप्रतिपादितं तैः ॥ रुद्रटेनापि भावालंकारो द्विधैवोक्तः । रूपकदपिकापह्नुतितुल्ययोगितादावुपमालंकारौ वाच्योपस्कारकत्वेनोक्तः ॥ eto. Ends. - folio Ixob संसृष्टिसंकरयोरपि कयोश्वित्तद्रूपत्वात् लोकवदाश्रयाश्रयिभावश्व तदलंकारस्वनिबंधनं । अन्वयव्यतिरेकौ तु तत्कार्यत्वे प्रयोजको न तदलंकारत्वे तदलंकारप्रयोजकत्वे श्रौतोपमादेरपि शब्दालंकारत्वप्रसंगात् । तस्मादाश्रयाश्रयिभावेनैव चिरंतनमतानुमृतिः ॥ समापितमिदमलंकार सर्वस्वमिति श्रेयः कृतिस्तत्र भगवद्राजानक रुय्यकस्येति ॥ References. (1) Mss. Aufrecht. i, 32b; ii, 6b; iii, 7b. (2) S. K. De: Sanskrit Poetics, Vol. I, p. 190ff. अलंकार सर्वस्व No. 25 Ends. Size.— 14 in. by 63 in. Extent.- 46 leaves ; II lines to a page; 53 letters to a line. Description.- Country paper; not very old; Devanagari_characters; hand-writing, clear, bold, legible and uniform ; marginal notes; corrections made with yellow pigment. Age.— The Ms. is not very old. Author.— Ruyyaka. Begins.― Alamkarasarvasva 236. 1875-76. ॐ स्वस्ति श्रीगणेशाय नमः । ॐनमस्कृत्य परां वाचं देवीं त्रिविधविग्रहम् । निजालंकारसूत्राणां वृत्या तात्पर्यमुच्यते ॥ इह हि तावद्भामहोद्भटप्रभृतयश्चिरन्तनालङ्कारकाराः प्रतीयमानमर्थं वाच्योपस्कारितयालङ्कारपक्षनिक्षिप्तं मन्यन्ते etc. “ – तस्मादाश्रयाश्रयिभावेनैव चिरन्तरमतानुस्मृतिः ॥ ८८ ॥ समापितमिदमलंङ्कारसर्वस्वाख्यमलङ्कारशास्त्रम् ॥ मि(इ) दमलङ्कारशास्त्रं समापितं नीतमिति भद्रं ॥ Reference. — Same as in No. 24
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy