SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 444 Ends. 'Alamkara, Samgita and Natya मुनयः पर्युपास्येनमात्रेयप्रमुखाः पुरा ॥ पप्रच्छुस्ते महात्मानो नियतेंद्रियबुद्धयः ॥ ३ ॥ यो यं भगवता सम्यक् कथितो वेद सम्मितः । नाटयवेदः कथं वायमुत्पन्नः कस्य वा कृते ॥ ४ ॥ कत्यंगः किं प्रमाणश्व प्रयोगश्वास्य कीदृशः सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि ॥ ५ ॥ 66 ........... Il मंगल्यं ललितं चैव. य इदं श्रुणुयान्नित्यं प्रोक्तं चेदं स्वयंभुवा ॥ कुर्यात्प्रयोगं यश्चैवमथवाधीतवान्नरः ॥ या गतिर्वेदविदुषां या गतिर्यज्ञकारिणां ॥ या गतिर्दानशीलानां तां गतिं प्राप्नुयाद्धि सः ॥ दानधर्मेषु सर्वेषु कीर्त्यते सुमहत्फलं ॥ प्रेक्षणीयप्रदानं हि सर्वदानेषु शस्यते ॥ न तथा गंधमाल्येन देवा मुांति पूजिताः ॥ ter नाट्यप्रयोगस्थोर्नित्यं तुष्यंति मंगलैः ॥ गांधर्व ( ? ) चेह नाटयं च यः सम्यक्परिपालयेत् ॥ स ईश्वर गणेशानां लभते सद्गतिं परां ॥ एवं नाट्यप्रयोगे बहुविधिविहितं कर्म्मशास्त्रप्रणीतं नोक्तं यच्चात्र लोकादनुकृतिकरणात्संविभाव्यं तु तज्ञैः ॥ किं चान्यत्संप्रपूर्णा भव सुमह्मणाना भवतु नरपतिः पातु पृथ्वीं समग्रां ॥ महापुण्यं प्रशस्तं च लोकानां नयनोत्सवं ॥ नाट्यशास्त्रं समाप्तेदं भरतस्य यशोवहं ॥ ॥ इति भारतीये नाट्यशास्त्रे गुह्यविकल्पो नामाध्यायोष्टत्रिंश समातश्वायं नंदिभरत संगीतपुस्तकं ॥ शुभमस्तु ॥ संव्वत् १९३० समय फाल्गुन शुद्ध रूपणिमिश्र. [ 341. References. See remarks on No. 337.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy