SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ .339. . ......-Natya::.. . (8) तथेत्युक्तो भगवता योजयामृतमन्थनम् । एतदुत्साहजननं सुरप्रीतिकरं महत् ॥ (3) योऽयं समवकारस्तु धर्मकामार्थसाधनम् । मया प्रग्रथितो विद्वन् ! संप्रयोगः प्रयुज्यताम् । (4) तस्मिन् समवकारे तु प्रयुक्ता देवदानवाः। हृष्टाः समभवन् सर्वे कर्मभावानुदर्शनाव ॥ (5) कस्य चित्त्वकालस्य मामाहाम्बुजसंभवः। नाटयं संदर्शयामोऽद्य त्रिनेत्राय महात्मने ॥ Ends, " इत्येतदङ्गानं प्रोक्तं लक्षणं चैव कर्मभिः॥ . अतःपरं प्रवक्ष्यामि चारिव्यायामलक्षणम् । इति भारतीये नाट्यशास्त्रे शरीराभिनयो नाम दशमोऽध्यायः एवं पादस्य जडनया उरोः कट्यास्तथैव च । समानकरणं या तु सा चारीत्याभसंस्थिता। विद्धानोपगतश्चान्यो तथा यश्व परस्परम् । यस्मादङ्गसमायुक्तः तस्माद्यायाम उच्यते ।। एकपादप्रचारो या सा चारीत्यभिसंज्ञिता। द्विपादक्रमणं यत्तु करणं नाम तद्भवेत् ॥ करणानां समायोगात् खण्डमित्यभिधीयते ।। खण्डैः त्रिभिश्वतुर्भिर्वा संयुक्तं मण्डलं भवेत् ॥ चारिभिः प्रस्तुतं नृत्तं चारिभिश्वेष्टितं तथा।। चारिभिः शस्त्रमोक्षं च चार्यो युद्धे च कीर्तिताः॥ यदेतत्प्रस्तुतं नाट्यं तच्चारिष्वेव संस्थितम् । न हिचार्याविना किश्चिन्नाटये ह्यङ्गप्रवर्तते ॥ तस्माच्चारिविधानस्य संप्रवक्ष्यामि लक्षणम् । एतावानेवोपलब्धः References. - See remarks on No. 337.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy