SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ 338.] C-Natya संदश्यो मुकुला चैव ताम्रचूडस्तु तत्परः। इत्यसंयतहस्तानां नामलक्षणमीरितः॥ ॥ पताकहस्तलक्षणम् ॥ प्रसारिनी चाङगुलीनामष्ठस्य च कुश्वनात् । पताकाख्यकरः प्रोक्तं कराधिकविचक्षणः॥ End of folio 18 ॥विनियोगः॥ - तन्निद्रामदमूर्छास चिन्तायां च प्रयुज्यते स्कन्धदौ किश्चितोकृष्य प्रान्तामाराधिक मतम । एतावानेवोपलब्धः Chapter IV begins on folio 1 भरतनाट्यशास्त्रम् एवं तु पूजनं कृत्वा मया प्रोक्तः पितामह । आज्ञापय प्रभो क्षिप्रं का प्रयोगः प्रयुज्यताम् ।। तथेत्युक्तो भगवता पूर्व योऽमृतमन्थनः। एतदुत्थानजननं सुरप्रीतिकरं महत् ॥ योऽयं समवकारस्तु धर्मकामार्थसाधकः । मया प्रतिगृहीतो यो विद्वान संप्रयोगः प्रयुज्यताम् । तस्मिन्समवकारे तु प्रयुक्त देवदानवाः॥ हृष्टाः समभवन कामभावानुदर्शनात् । End of Chapter XXIII on folio 190-1 यदन्तःपुरसंबन्धं कार्य भवति नाटके । शृङ्गाररससंयुक्तं तत्राप्येष विधिर्भवेत् ॥ न कार्य शयनं रङ्ग नाट्यधर्म विजानता ॥ केनचिठचनेनार्थो नामच्छेदो विधीयते ॥ यथा स्वपेदर्थवशात् एकान्तसाहतोऽपिवा॥ चुंबनालिजनं चैव तथा गुह्यं च यद्भवेत् ॥ दन्तच्छेद्यं नखच्छेद्य नीवीप्रासनमेव च ॥ स्तनाधविमर्दच रङ्गमध्ये न कारयेत् ॥ भोजनं सलिलक्रीडा........ एतावानेवोपलब्धो ग्रन्थः References.- See remarks on No. 337.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy