SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ 337. ] Ends, C-Natya जंबुद्वीपे समाक्रांते. लोकपालप्रतिष्ठिते । महेंद्रप्रमुखैर्देवैरुक्तः किल पितामहः । क्रीडनीयकमिच्छामो द्र (दृ) इयं श्रव्यं च यद्भवेत् ॥ न वै वेदविहारोयं संभाव्यः शूद्रजातिषु । तस्मात् सृजापरं वेदं पंचमं सार्ववर्णिकं । एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च । सस्मार चतुरो वेदान् योगमास्थाय तत्ववित् । 66 'मंगल्यं ललितं चैव य इदं श्रणुयान्नित्यं प्रोक्तं चेदं स्वयंभुवा । कुर्यात्प्रयोगं यश्चैवमथवाधीतवान्नरः ॥ या गतिर्वेदविदुषां या गतिर्यज्ञकारिणां । प्रागतिर्दानशीलानां तां गतिं प्राप्नुयाद्धि सः । दानधर्मेषु कीर्त्यते सुमहत्फलं । प्रेक्षणीयप्रदानं हि सर्वदानेषु शस्यते । न तथा गंधमाल्येन देवा मुह्यंति पूजिताः । यथा नाट्यप्रयोगस्थैर्नित्यं तुष्यंति मंगलैः । गांधर्व चेह नाव्यं च यः सम्यक्परिपालयेत् । स ईश्वरगणेशानां लभते सद्गतिं परां । एवं नाट्यप्रयोगे बहुविधिविहितं कर्म्मशास्त्रप्रणतिं नोक्तं यच्चात्र लोकादनुकृतिकरणात्संविभाव्यं तु तद्ज्ञैः । किं चान्यत्संप्रपूर्णा भव सुमतीनष्टहर्भिक्षरोगा शांतिर्गोब्राह्मणानां भवतु नरपतिः पातु पृथ्वीं समग्र । महापुण्यं प्रसस्तं च लोकानां नयनोत्सवं । 433 नाट्यं शास्त्रं समाप्तेदं भारतस्य यशोवहं ॥ इति भारतीये नाट्यशास्त्रे गृह्यविकल्पो नामाध्यायोष्टत्रिंशस्समाप्तश्वायं नंदिभरतसंगतिपुस्तकं ॥ शुभं भवतु । लिखितमिदं व्याससदनादिभिस्तैरेव शोधितं यथा प्रति पुस्तकं संवत् १९३१ मिति आश्विनशुद्ध दशम्यां भौमवासरे मुकाम बीकानेर नगरे ॥ References. - Editions ( Copied from S. K. De - Sanskrit Poetics Vol. I, p. 44 ). ( 1 ) Kāvyamāla 42, 1894 ( adhyayas 1 to 37 ) ; probably based on No. 68 and 69 of 1873-74 of Govt. Ms library. [ A. S. N. ] 55
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy