SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 22 8b "IOR IIb "" "" ފ Alamkara, Samgita and Natya इत्यलंकारशेषरे दोषरत्ने पददोषमरीचिः ॥ इत्यालंकार शेषरे दोषरे दोषरत्ने वाक्यदोषमरीचिः । इति केशवमिश्रविरचिते अलंकारशेषरे दोषरत्नं । - Isa इत्यलंकारशे खरेऽलंकाररत्ने शब्दालंकारमरीचिः । Ends. – folio 604 - अष्टौ रत्नानि etc. ........ up to माणिक्यचंद्रोनृपः as in Ms No. 20 followed by इत्यलंकारशेखरे विश्रामरत्नं ॥ शुभं ॥ References. - Same as in No. 20. [ 22. अलंकारसंग्रह No. 23 Size.- 12 in. by s in. Extent.—– 29 leaves ; II lines to a page ; 42 letters to a line. Description.— Country paper; Devanāgarī characters; hand-writing, clear, legible and uniform ; edges of some folios slight - ly worm-eaten. Age.—– The Ms. appears to be old. Author. - Amrtānanda. Begins.— folio rb ॐ नमः सिद्धेभ्यः ॥ जगद्वैचित्र्यजनन जागरूकपदद्वयं । Alamkarasamgraha 430. 1899-1915. अवियोगरसाभिज्ञमायं मिथुनमाश्रये ॥ १ ॥ तदुल्लासर साकारां तत्वकैरवकौमुदी । नमामि शारदां देवीं नामरूपाधिदेवतां ॥ २ ॥ उद्दामफलदां गुर्वीमुर्वीमुदधिमेखलां । भक्तिभूमिपतिः शास्ति शिवपादाब्जषट्पदः ॥ ३॥ तस्य पुत्ररत्यागमहासमुद्रबिरुदांकितः । सोमसूर्य्यकुलोत्तंसो महितो मन्मभूपतिः ॥ ४॥ स कदाचित्सभामध्ये काव्यालापकथांतरे । अपृच्छदसृतानंदमादरेण कवीश्वरं ।। ५ । वर्णशुद्धिकाव्यवृत्तिं रसान् भावाननंतरं । नेतृभेदालंकारान् दोषानपि च तद्गुणान् ॥ ६ ॥ नाद्यधर्मान् रूपकोपरूपकाणां भिदा अपि । चाटुप्रबंधभेदांश्व विकीर्णास्तत्र तत्र च ॥ ७ ॥ संचित्यैकत्र कथय सौकर्याय सतामिति । या तत्प्रार्थितेनेच्छममृतानंदयोगना ॥ ८ ॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy