SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ 332.] B-Sangita 417 आसीदुद्यदुदारधीरचरितः श्रीमान्कपोलान्वये। साधुसज्जनसंज्ञकः कृतिजनप्रोद्गीयमानोदयः ।। उद्भूताविविधप्रदानजलधराप्तर्यभूमंडलं। प्राप्ता विष्णुपदं विभाति भुवने यत्कीर्ति भागीरथी ॥२॥ तदात्मजनिरंजनसाविबुधगीतकीर्तिः । सदा क्षितीश्वरगणार्चितो जगति कीकराजः कृती।। परस्परजिगीषया वसति यत्र विद्याचयः। चतुर्भुजपरायणो जयति शारदानंदनः ॥३॥ यशोदयांचिततनुः सत्यासक्तमनाः सदाशुदर्शनाप्रियः कीकराजः कृष्णांशसंभवः ॥४॥ भरतकस्य(श्य )पदत्तिलयाष्टिकार्जुन समीरणतुंबुकनारदाः मुनि मतंगविशाखिलकंबला. श्वर तपकोहलराहलरावणाः ॥५॥ व्याख्यातारो भारतीये ये चान्ये लोल्लटादयः । अगाधबोधमथेन तेषां मतपयोनिधि ॥ ६ ॥ सम्यगालोड्य कृतिना सज्जनानंददायिनी । कीकराजेन संगीतसारोद्धारे विधीयते ॥ ७॥ Ends.--- " गीतवादित्रनृत्यानां रक्तिः साधारणो गुणः । अतो रक्तिविहीनं यन्न तत्संगीतमुच्यते ॥६८॥ तस्मादतिप्रयत्नेन रक्तिमत्सर्वमाचरेत् । त्रयाणामेकवाक्यत्वे रक्तिर्भवति नान्यथा ॥ १६९॥ स्वात्तं हरिणाक्रांतं उद्भक्त्याकामराहतधर्मेण । दृष्टामाहाश वदने स्थिता च वा कीकराजस्य ॥ १७० ॥ इति श्रीमत्कपोलवंशावतंसमधुश्रीसज्जनात्मजसकलविद्याविशारदमहनीयचरितमहायशशारदानंदनकीकराजविरचिते संगीतसारोद्धारे नृत्यप्रकरणं सप्तमं समाप्तं ॥ शुभं भवतु ॥ कल्याणमस्तु लिप्यकृतं लिछमीनारा यण गौड 53 [ A. S. N.]
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy