SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ 328.] (ii) – folio 20 ' इति नष्टं नष्टबोधगता येकास्तानंत्यांकेषु पातयेत शिष्ट उद्दिष्टसिद्धिसादित्यभाषत विठ्ठलः ॥ ८९ ॥ Age.— The Ms appears to be old. Author. B - Sanhgita: Apparently Vitthala as stated in the colophon. It is not clear if this Vitthala is identical with Pundarika Vitthala, author of Rāgamala. Subject.- Music; rāgas, their forms and peculiarities etc. The following verse introduces the treatment of ragas:-- folio 24 : 52 66 अनंतत्वात्तु रागानां प्रत्येकं वक्तुमक्षमः केषांचिन्मतमाश्रित्य कतिरागात्वदाम्यहं ' Begins.— foll. 19 1 " किंचित्क (क्र ? )म विलिख्यादौ पूर्वपूर्वपरादधः स्वरः स्थाप्यः स चेदग्रे तत्तत्पूर्वस्वरो भवेत् ॥ ८१ ॥ प्रस्तारो वामतः कार्य्य पुरस्तुपरिवर्त्तिनः मूलत्क्रमत्कमात्पृष्टे शिष्टानप्रस्तार ईदृशः ॥ ८२ ॥ क्रमात्पूर्वस्वरस्यां संख्यात्यादिस्वरावलिं अंत्यादधोधो विलिखेत्कृतं त्यक्त्वा क्रमो भवेत् ॥ ८३ ॥ यदैकस्वरतश्वत्योपांत्यधारा ततोन्यथा Ends. – folio 38 माला प्रस्तारक इति विट्ठलेन प्रकीर्तितः ॥ ८४ ॥ इति प्रस्तारः 409 अथ माधवी ४० भाले तिष्ठति चंदनस्य तिलकं कर्णद्वये कुंडलं तांबुलं वदनेस्य शुभ्रवसनं माला च वक्षस्थले कर्णाटोप्यरुच्य सालवयुतो देशावला. द्राविडो माधौ वेद युतः स्वरः ज्ञ तरुणः श्रीविष्णू (णु) पूजारतः ॥ ७४ ॥ इति श्लोकसंज्ञा ४३१ इति श्रीविट्ठलेन विरचितायां संगीतरत्नाकरः समाप्तोयं शुभं भूयात् श्री श्री A.S.N.]
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy