SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ 289.] AAlamkaran . 345 Age.- Samvat 1654.. Author.--Rudra.. . : .... . .... Begins.-- fol. 2 .: . अथ व्यतिरेकमुखेन रसप्रशंसा ॥ ... . यामिनी चेंदुना मुक्ता नारी च रमणं पिना।' लक्ष्मीरिव ......नीरसा ॥६॥ ॥ स्वपांडित्यप्रशंसा ॥ Ends. अन्येष्वपि रसेष्वेत दाषा वा मनीषिभिः । यत्संपर्कानयत्येव काव्य रसपरंपरा ॥८॥ इति मया कथितन यथामुना रसविशेषमविशेषमुपेयुपी। लालतपादपदासदलंकृतिः। कृतधियामिह वाग्वनितायते ॥८१॥ शृंगारतिलको नाम ग्रंथोयं रचितो मया। व्युत्पत्तये निषेवत कवयः कामिनः स्वयं ॥८२॥ काम्या काव्यकथा कीदृक् वैदग्ध्ये को रसागमः। . किं गोष्टीमंडनं हंत शृंगारतिलकाहते ॥८३॥ त्रिपुरवधादेवगतामुल्लाससमां समस्तविबुधनुत । - शृंगारतिलकाविधिना, पुनरपि रुद्रः प्रकटयति ॥८४॥ इति श्रीशंगारातलक श्रीरुद्रविरचिते काव्यालंकारे तृतीयः परिच्छेदः समाप्तः॥ ॥सहानुभावव्याभिचारिभिः समं समत्य तद्वत्सहसात्विकैश्च आलंबते सर्व रसानताय मालबनस्तेन भवेद्विभावः न चानुभावव्याभिचारियागं नापेक्षते सात्विकभावयोगं । उहीपयेत् केवलमेव यस्मा. दुद्दीपनस्तेन भवेदिमाव संवत् १६५४ समये भाद्र शुदि १० शुक्रे लिखितं References.- I Mss : Autrecht i, 660° ; ii 158, 2300; iii, 137'. 2 S. K. De : Sanskrit Poetics, Vol. I, p. 90.1 44 | A. S. N.1
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy