SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ 275.] A-Alarkara 329 कविस्रष्टार आकल्प कल्पकालं यावत् काव्यपुरुष घटयतु रचयतु काव्यपुरुष कीदृग्विशेषणानि सुगमानि ॥ इति वाग्जटालंकारव्याख्यायां समाप्तः पंचमः परिच्छेद। लाटीहास्यरसे प्रयोमनिपुणैरीतिः प्रबंधे कृता । up to पांचाली करुणा भयानकरसे शांत रसे मागधी | etc. आवेगो जडता मोहो । विस्मयो हर्षणं धृतिः । इति भाषा निबध्नति रसेस्मिन्मद्धते बुधाः ॥१०॥as in No. 274. इति श्रृंगारादिरसश्लोकाः संपूर्णाः ।। संवत् १६७६ वर्षे शके १५४१ प्रवर्त्तमाने ॥ चैत्रमासे बहुलपक्षे आमावास्यादिने गुरुवासरे उत्तरभाद्रयदनक्षत्रे । ऐंद्रयोये । अत्र शुभे दिवसे लिखितं । शिष्यजसवंत लिपीकृतमस्तुः ।। श्री ॥ श्रीकमलकलशातपागच्छे । भ० श्रीविजयकल्याणसूरि तत्पटे म. श्रीजसकल्याणमूरि ॥रुपावचनार्थ॥ परोपकारायः ॥ कमलकलशातपागच्छे । मुनिजसवंताख्येन लिषता ॥ श्रीरस्तुः ॥ श्रीः॥ यादृशं पुस्तकं दृष्टाः तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा । मम दोषो न दीयते ॥ भग्निपुष्टिकटीग्रीवा । स्तब्धमुष्टिअधोमुखं ।। कष्टेन लिखिते शास्त्रं । यलेन परिपालयेत् ॥२ जलाद्रख्ये तैलाद्रख्ये । द्रख्ये स स्थलबंधनात् । शठि हस्तगतां रक्षे । एवं वदति पुस्तिका ॥३॥ मु. जसवंतलिपीकृतमस्तुः ॥ आचंद्रार्क निंद्यात् ।। शुभं भवतु ॥ कल्याणं भूयात् ॥ श्रीरस्तु ॥ श्रीः ॥ छः ॥ श्रीः ॥ etc. श्रीजसकल्याणमूरिपं. धरमारूपाराउतजसवंतरासीथकरमचंदवर्द्धमान । रायछंद । समस्तापरिवारेण स्वयमेवलिपीकृतं । पोसालरीपरित शिष्यजसवंत लिपीकृतं ॥ References. — Same as in No. 274. 42 [ A.S. N.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy