SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 320 References. --- Same as in No. 266. 11 Alamkara, Sashgta and Natya. देवता वाधकाः शब्दाः ये च भद्रादिवाचकाः ते सर्वे नेव निंयां स्युः लिपितो गाणतोपि वा । १ इति वाग्भटालंकारः पंचमपरिछेदस्यटीका ॥ छ ॥ श्रीचंद्रगडगगनांगणचंद्रसादूश्री । सामसुंदरगुरोः प्रणयप्रसादात् ॥ श्रीवाग्भटेत्र गुरुराजावशालराजशिष्यो व्यलेखयदप्सु रुरसाधिकारं ।। इति श्रीमंत्रीश्वरवाग्भष्टविराची - तस्य श्रीवाग्भटालंकारस्य टीका संपूर्णा कृता ॥ श्री ॥ वाग्भटालंकारटीका No. 272 Age.-- The Ms appears to be old. Author.-- Jinavardhana Suri. [ 271. Size.— 107 in. by 4g in Extent.-- 32 leaves ; 15 lines to a page; 40 letters to a line. Description. - Country paper; old in appearance; Devanagari ch aracters; hand-writing clear, legible and uniform ; पृष्ठमात्राs used; borders ruled in two double black lines; blank squre space left in the middle. Begins:-~~ folio b Vägbhṭālamkaratika 626. 1884-86. ॥ ॐ नमः ॥ श्रीमान् ॥ श्री आदिनाथः श्रियमिह दिशतु श्रेयसीं भूयसी वो बिभ्राणः सौरमेयं हृदयमतशिवः शंकरं शंकराभः सेव्यो सूतैर्विभूत्या परिकलिततनुर्वर्णनीयो ह्यहीनैः विभ्रद्वर्ण सुवर्णे तुहिनशिखरिणो भाति यः कामजेत ॥ १ ॥ etc. folio 14 इति श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनवर्द्धनसूरिविरचितायां वाग्भटालंकारटीकायां प्रथमपरिच्छेदः ॥ १ ॥ folio 74 इति श्रीखरतरगच्छे जिनबर्द्धनसूरिविरचितायां वाग्भटालंकारटीकायां द्वितीयः परिच्छेदः ॥ २ folio 80 इति श्रीवाग्भटालंकारटीकायां तृतीयपरिच्छेदः समाप्तः । folio 22° इति वाग्भटालंकारटीकायां चतुर्थः परिज्छेदः समाप्तः ॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy