SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ , 257.] A-Alathkara 303 Begins.- folio rb ___ ॐ नमो गणेशाय । श्रियं दिशतु वो देवः श्रीनाभेयजिनस्सदा। मोक्षमार्ग सतां ब्रूते यदागमपदावली ॥१॥ साधुशब्दार्थसंदर्भगुणालंकारभूषितं । स्फुटंरीति रसोपेतं काव्यकुर्वीत कीर्तये ॥२॥ etc. folio 3° इति श्रीवाग्भट्टालंकारे प्रथमः परिच्छेदः। folio 6. इति श्रीवाग्भट्टालंकारे द्वितीयः परिच्छेदः ॥ folio 7' इति श्रीवाग्भट्टालंकारे तृतीयः परिच्छेदः ।। folio 22* इति श्रीवाग्भट्टालंकारे चतुर्थः परिच्छेदः ॥ Ends.-- folio 240 दोषैरुषि(ज्ज्ञि)तमाश्रितं गुणगणैश्वेतश्चमत्कारिणां ।। नान्यालंकृतिभिः परीतमभितो रीत्या स्फुरत्या सतां ॥ तैस्तैस्तन्मयतां गतं नवरसैराकल्पकालंकवि-। स्रष्टारो घटयंतु काव्यपुरुषं सारस्वतः ध्यानिनः ॥ ३२॥ . .... इति श्रीवाग्भटालंकारे पंचमः परिच्छेदः । अत्यंतदुर्मदविद्वज्जनवृंद भुजंगभंगावैनतेय हि लक्ष्मीधरउपासनीसुत बल्लालउपासनी येन पुष्पदंत आचार्यभट्टस्यार्थे लिखितं शुभं भवतु ॥ अदृश्यभावात्मनि विभ्रमाद्वा यदर्थहीनं लिखितं मयात्र तत्सर्वमार्यै परिशोधनीयं कोपं न कुर्यात्प(ख)लु लेख कस्य । छ छ छ छ छ References. - I Aufrecht's Catalogus Catalogorum part I, p. 559 ; part II, pp. I321, 22443; part III pp. II89. 2 S. K. De : History of Sanskrit Poetics Vol. I, pp. 204ff. S. K. De cites, " Vagbhata, the author of the Vagbhatalaritkara, as Vāgbhata I to distinguish him from another Vāgbhata, the author of the Kavyānušāsana and its vrtti." 3 Printed Editions- For printed editions cf. Sanskrit Poetics, Vol. I, p. 208.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy