SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ 256.] A--Alamkara 300 Age.- A modern copy. Author (ot the text)- Rajanaka Kuntala. ,, ,, ,, com.)– The Same. Begins.-- folio Ib ॥ श्रीरस्तु श्रेयसे ॥ Text.-- जगश्रितयवैचित्र्यचित्रकर्मविधायिनम् । शिवं शक्तिपरिस्पन्दमात्रोपकरणं नुमः । यथातत्वं विवेच्यन्ते भावास्त्रैलोक्यवर्तिनः । यदि तन्नाद्भुतन्न..... देव रक्ता हि किंशुकाः। स्वमनीषिकयैवाथ तत्त्वं तेषां यथारुचिः। स्थाप्यते प्रौढिमात्रन्तत्परमार्थो न तादृशः । इत्यसतर्कसन्दर्भे स्वतन्त्रेप्यकृतादरः। साहित्यार्थसुधासिन्धोस्सारमुन्मीलयाम्यहम् । येन द्वितयमप्येतत्तत्वनिर्मितिलक्षणम् । तद्विदामद्धतामोद चमत्कारं विधास्यति । ग्रन्थारम्भेऽभिमतदेवतानमस्कारकरणं समाचार तस्मात्तदेव तावदुपक्रमते वन्दे कवीन्द्रवक्वेन्दुलास्यमन्दिरनर्तकीम् । देवीं सूक्तिपरिस्पन्दमुन्दराभिनयोज्ज्वलाम् । इति Comm.-- देवीं वन्दे देवतां स्तौमि कामित्याह-कवीन्द्रवक्वेन्दुलास्यमन्दिर नर्तकी कवीन्द्राः कविप्रवराः तेषां वक्वेन्दुर्मुखचन्द्रः स एब लास्यमन्दिरं नाट्यवेश्म तत्र नर्तकी लासिका किंविशिष्टां सूक्तिपरिस्पन्दसुन्दराभिनयो। ज्ज्वलां मूक्तिपरिस्पन्दाः सुभाषितविलसितानि तान्येव मुन्दरा आभिनया सुकुमारा सात्त्विकादयस्तैरुज्ज्वला भ्राजमानां या किल सत्कबिवक्त्रे लास्य. वमनीव नर्तकी सविलासाभिनयविशिष्टा नृत्यन्ती विराजते तां वन्दे नौमीति वाल्यार्थः । etc. folio 45 इति राजानककुन्तलविरचिते वक्रोक्तिजीविते काव्यालंकारे प्रथमोन्मेषः। folio 89 इति श्रीकुन्तलविरचिते वक्रोक्तिजीविते द्वितीय उन्मेषः folio_177 इति कुन्तलकविरचिते तृतीयउन्मेषस्समाप्तः ॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy