SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Alamkara, Samgita and Natya " I24 III Lilavatikara „ 120 | 117 Dhanapāla 112 Roudra ,, 120 118 Candradeva 113 Venisamhara II9 Vijjika (poetess) 114 Yaśovarman " 124 120 Ravigupta Its Indrakavi 121 Vişnu 116 Čāņakya ,, 129 | 122 Vasistha Age.- A modern copy from an old Ms made in 1866. Author.- Gadadharabhatta, son of Gouripati and grandson of Damodarabhațţa. Begins. ॥श्रीगणेशाय नमः॥ श्रासरस्वत्यै नमः ॥ श्रीगुरुभ्यो नमः॥श्रीशं वंदे ॥ आइतकुपित भवानीकृतकरमालादिबंधनव्यसनः । केलिकलाकलहादौ देवो वः शंकरः पायात् ॥१॥ विरंचि नारायण वंदनीयो मानं विनेतुं गिरिशो(s)पि यस्याः। कृपाकटाक्षेणानि व्यपेक्षते सा(s)वतु वो भवानी ॥२॥ उत्फुल्लमानसरसीह चारु मध्यं निर्यन्मधुव्रतभरद्युतिहारिणीभिः ॥ राधाषिलोचनकटाक्षपरंपराभिदृष्टो हरिस्तव सुखानि ततो तु कामं ॥३॥ उमातनूजेन गदाधरेण प्रत्युद्भवं सेवितशंकरेण ॥ गौरीशपुत्रेण रसज्ञहेतोर्विरच्यते कश्चन काव्यबंधः ॥४॥ इहोदाहरणं नानाकविनिर्मितमूक्तयः ॥ लिख्यते लक्ष्यवस्तूनां लक्षणान्यपि कुत्रचित् ॥५॥ Ends: "शुरा संति सहस्रशःप्रतिपदं विद्याविदो()नेकशः संति श्रीपतयो निरस्तधनदास्तेपि क्षिती भूरिशः॥ येचाकर्मण्यनिरीक्ष्य धान्यमनुजं दुःखादितं यन्मनः ताप्यं प्रतिपद्यते जगति ते सत्पुरुषाः पंचषाः ॥१९॥ ॥ महरेः॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy