SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 278 Alamkāra, Samgita and Natya [239. 19. रसरत्नप्रदीपिका Rasaratnapradīpikā No. 239 1874-75. Size.- 9 in. by 34 in. Extent.- Sr leaves; 7 lines to a page ; 26 letters to a line. Description.-Country paper, very old, musty and somewhat worne out; Devanāgarī characters; hand-writing, bold and legible but not uniform ; borders ruled with double black lines; corners of some folios, slightly moth-eaten. Age.- The Ms appears to be very old. Author.- Mallarāja. Begins. ॥श्रीगणपतये नमः । आनंदाय निरंतराय महते ज्ञानाय विश्वात्मने । नित्यायाक्षततेजसे सुमहतां गम्याय वै योगिनां ॥ नांनाकारविधायिनेप्यविकृताकाराय चित्तांतरे । प्रोन्मीलद्रसरूपिणे भगवते तस्मै परस्मै नमः ॥१॥ आसीद्गर्वितभूमिपालमुकुटव्याकीर्णरत्नावली । ज्योत्स्ना विछुरितांघ्रिपद्मयुगलः क्षमापालचूडामणिः ॥ विस्फूर्जत् प्रबलप्रतापनयनप्रकांतलोकत्रयः । श्रीहम्मीरमहीपतिर्वितरणप्रख्यातकीर्तिस्सदा ॥२॥ शास्त्राणां पारदृश्वा प्रबलभुजबलो क्षिप्रवैरींद्रवंदः। शश्वन्माणिक्यमुक्ता कनकावितरणैः पूरितांशः कवीनां। दिक्षप्रख्यातकीर्तिः सकलगुणनिधिः प्रौढकंदर्पमूर्तिनारीणां चित्तजन्मानृपमुकुटमाण शुद्धवंशप्रदीपः ॥३॥ लक्ष्मीकेलिनिकेतनं च विदुषां विश्रामभूमिः परा । धाग्देवी सुहृदालयं सुविपुलं धर्मज्ञमुख्यायनं ॥ नानाकौतुककारणं रसतरोर्बीजं कलाजन्मभू-। तस्मादल्लमहीपतिः समभवद्वाराग्रणी वीरहा ॥ ४॥ ... काश्यप कोहलं चैवं मतंग दति(त्ति?)लं तथा । विशाखिनं च माहेशं नाव्यं गिरिसुतामतं ॥५॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy