SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ 233.1 - A-Alamkara 271 Ends.-on folio I21b Comm. यस्य कविकुलालंकारचूडामणिः कविवर्गालंकरणशिखमाणिरत्नं । गणे श्वराख्यस्तातः जनकः तथा यस्य सुरसरित्कल्लोलकिर्मीरिता सुरसरिता भागीरथ्याः कल्लोलाः तरंगाः तैः किर्मीरिता विचित्रिता । चित्रं कितैरकल्माष इत्यमरः विदर्भभूः विदर्भपृथ्वीदेशः। वसतिः स्थानं तेन श्रीभानुना कविना स्वकृतेन आत्मनिर्मितेन श्लोकेन पद्येन । एकवचनविवक्षितं । योजिता वाग्देवी श्रुतिपारिजातकुसुमस्पर्धाकरी । वाग्देव्याः श्रोत्रे यत्पारिजातकुसुम तत्सदृशी मंजरी । मंजरीव मंजरी जयतु आकल्पं तिष्टतु १३८ । स्वस्तिस्तादतुलं समस्तवसुधाधीशस्य सर्वोत्कटस्फारो बीनलयकभूषणगुणग्रामस्य कल्पावधि । श्रीमच्चंद्रमणेर्बुधव्रजमहाचिंतामणेरणवप्रोद्यदानशिरोमणेः श्रुतिलसद्धमैकरक्षामणेः १ तदीय गुणवर्णने दशशतीमुखानां परं सखेदमिव भोगिनः किमपि नैव शक्ताह्यभूत् । तदीय कुतुकान्मया यदिह किंचिदावदितं तदेतदखिलं पदे नरहरेश्विरं तिष्ठतु २ यदपि हृदयहारि व्यंगमन्यच्चकास्ति प्रतिपदमपि भानोर्वाग्विलासे रसाले । तदपि न च मयैतद्रंथबाहुल्यभीत्या प्रकटितमिह बुध्या भावनीयं बुधैस्तत् ३ अब्देलोचनरंधषविपु(यु)लसप्रस्ताकसे लक्षिते मासे माधवसंज्ञके हरिदिने पक्षेपलक्षे भृगौ। पुन्यस्तैभनिवासिना बुधमुदेनंताभिधेरादरात्काश्यामिष्टकृपावशाद्विरचिता व्यंग्यार्थसत्कौमुदी ॥४॥ इति श्रीगौतमीतीरपुण्यस्तंभास्थतिमतिविलासशालिनीलकंठपंडिततनूज बालोपडितांगजश्रीच्यंबकपंडितात्मजानतपंडितविरचिता श्रीमहाराजा. धिराजप्रभुकुलतिलकाय मानश्रीवीरसिंहदेवतनूजप्रौढप्रतापद्यमणिमरीचिनिर. स्तसकलजनदुःखौघध्वांतश्रीचंद्रभानुकुतूहलकुमुदवनविकासिनी रसमंजरी व्यंग्यार्थकौमुदी संपूर्णताम(गा)त् ॥ ॥ शुभमस्तु ।। । संवत् १८१७ समौ. नाम आषाढ ॥०॥ ____ इदं पुस्तकं कर्वोपनामक लक्ष्मणभट्टस्य स्वार्थ परार्थं श्रीकृष्णप्रीतये लिखा पितं शुभमस्तु in a different hand References.-Same as in No. 231.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy