SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Alamkära, Samgita and Natya [ 228. श्रीमगोपालभहेन द्रविडमासुपर्वणा क्रियते रसमंजर्याष्टीका रसिकरंजनी १ पारिप्सितरसमंजरीग्रंथनिर्विघ्नपरिसमाप्तये स्वेष्टदेवते भवौ वस्तुनिर्देश त्वेन दर्शयन् भानुकरनामा कविर्मगलमाचरति etc. Ends.--- folio 52a तातो यस्य गणेश्वरः कविकुलालंकारचूडामाणदेशो यस्य विदेहभूः सूरसरित्कल्लोलकिम्मीरिता । पद्येन स्वकृतेन तेन कविना श्रीभानुना योजिता । वाग्देवी श्रुतिपारिजातकुसुमस्पर्धाकरी मंजरी ॥२॥ यस्य कविकुलालंकारचूडामणिगणेश्वरास्तातं पिता यस्य मुरसरितो गंगायाः कल्लोलैः किमर्मीरिता चिन्विता विदेहभूर्जनकभूमिदेश इत्यर्थः॥ तेन श्रीभानुना कविना स्वकृतेन पद्येन श्लोकेन मंजरी तन्नामाग्रंथः योजिता कृता इत्यर्थः किंभूता वाग्देव्याः सरस्वत्याः श्रुत्यौ कर्णेयतारिजातकुसुम कल्पतरुपुष्पं तत्स्पर्धा करोतीति सा तत्तुल्येर्थः ॥ श्रीमद्राविडनीदंबुधिबुधः श्रीमान्नृसिंहोभवभट्टः श्रीहरिवंशउत्तमगुणग्रामैकभूस्तत्सतः तापुत्रस्य कृतिस्त्वयं वितनुता गोपालनाम्नो मुदं । गोपीनाथपदारविंदमकरंदानंदचेतोलिनः १ मत्सरपरिप्लुतमनसां सुधियां पुरत परिस्फरत्वेषा। रासकललाटतटस्था रम्या रसमंजरीटीका।२॥ इति श्रीहरिवंशभट्टैकचरणशरणगोपालभद्वकृता रसिकरंजिनीटीका समाप्तिमगादिति मंगलम् ॥ श्रीरस्तु सज्जनानां References.--- Same as in No. 226. रसमञ्जरी with रसिकरञ्जनी No. 229 Size.--98 in. by 44 in. Rasamañjari with Rasikarañjani 244. Visrama (i).
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy