SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 262. Alamkara, Samgita and Natya [227. समञ्जरीटीका ( रसिकरञ्जनी) No. 227 Size. 13 in. by 4 in. Extent.-- 38 leaves ; 9 lines to a page ; 52 letters to a line. Description. Modern paper with water marks; new in appearance; Devanagari characters; hand-writing, clear, legible, correct and uniform; borders ruled in double red lines; yellow pigment occasionally used for corrections. The Ms is complete Age.— A modern copy. Author.— Gopālabhatta. Begins.— folio r Rasamañjarīṭīka ( Rasikarañjanī ) Fnds. -- folio 384 श्रीगणेशाय नमः ॥ सानंदानंदवक्त्रे स्फुराभिदुरसमामल्लुवर्गे सरोषाः कंसे स्वभ्रातरि स्वप्रियसखसरसीजन्मभावस्वात्स्वरूपाः ॥ रज्यतः स्त्रीसभे भास्वदतुलमहिमश्री भरारंगभूमौ कल्याणं कल्पयंत हरिहलधरयोर्नैकलक्ष्याः कटाक्षाः १ 207. Visrāma (i). श्रीगोपालभट्टेन द्रविडक्ष्मासुपर्वणा क्रीयते रसमंजर्याष्टीका रसिकरंजनी २ प्रारप्सितरसमंजरीग्रंथनिर्विघ्नपरिसमाप्तये स्वेष्टदेवते भवौ वस्तुनिर्देशत्वन दर्शयन् भानुकरनामा कविर्मगलमाचरति । etc. यस्य कुलालंकारचूडामणिगणेश्वरस्तन्नो मा तातः पिता यस्य सुरसरितो गंगाया कल्लोलैः किमी (मी) रिता चित्रिता विदेहभूर्जनकभूमिर्देशः । तैभुक्तदेशइत्यर्थः । तेन श्रीभानुना कविना स्वते पद्येन श्लोकेन मंजरी । तं नामा ग्रंथः योजिता कृत्येतेत्यर्थः किं भूता । वाग्देव्याः सरस्वत्याः श्रुतौ कर्णे यत् पारिजातकुसुमं कल्पतरुपुष्प तस्य स्पर्धा करोतीति । सा तत्तुल्येत्यर्थः । शार्दूलविक्रीडितं वृत्तं ३६
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy