SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ 218.] A-Alankara 253 used for new topics and yellow pigment for corrections ; folios 31-7 are thick. The endorsement on fol. 37 shows that the Ms was purchased by the owner in Saṁvat 1929. Age.- The Ms appears to be old. Author.-- Seśacin tāmaņi. Begins. - folio ib ॥श्रीकृष्णाय नमः। प्रेमाख्र्द्धनिरीक्षणादनुदिनं यचुंबनालिंगनायोदंतक्षतसीत्कृतान्नखपदोल्लेखाछियोगाच्च यः यूनो कोपि परस्परागतसखीसंभाषणाज्जायते श्रृंगारः स विभूयते भवतु मे लक्ष्मीनृसिंहाख्ययोः १ etc. as in No.222 Text.-- begins on folio 3b ___ आत्मीयं चरण दधाति पुरतो etc......, Ends.-- folio 376 Text. - तातो यस्य गणेश्वरः etc....... Comm.- तात इति मुरसरित्कल्लोलैः किर्मीरिता चित्रितेत्यर्थः वाचां देव्याः कर्णयोः परिजातकुसुमादृश्यानुकारिणी मंजरी जयात्विति शेषः योजिताः संधिता इत्यर्थः स्पष्टमन्यत् चित्रं किरिकल्माष इत्यमरः १३५ यन्मया जल्पितं बाल्याव्यक्तमव्यक्तमेव च कृपयतदनुग्राह्यं साधुभिनवत्सलैः १ शेषावतंसश्रीशेषनृसिहं तनयः मुधी यूनां मनोविनोदाय मंजरी व्याकृतिं व्यधात् २ रसमंजरीपरिमलः समाप्तः ___पुस्तकमिदं शरदि रंधनेत्रनिधिभूसंख्यिते फाल्गुनकृष्णत्रयोदश्यां द्रविणं दत्वा गृहीतम् । This endorsement is in adifferent hand References.- Same as in No. 217.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy