SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 234 Alamkara, Sangita and Nalya [ 206 Author-Nemasaha, son of Bhimasaha (Maharajadhiraja). Begins ॥ श्रीगणेशाय नमः॥ सिंदूरयुतिमालकल्पलतिका पुष्पप्रियामोदतः । प्राप्तानंतमधुव्रतोद्यतलसद्गुंजानिनादप्रियं ॥ वाचं बुद्धिमती स्वभक्तिहृदये श्रेयस्करी कीर्तये ।। नित्यं संदधतं महागणपति वंदे कवित्वश्रिये ॥१॥ सुधाधाराकारास्सहृदयचमत्कारचतुरा । गिरस्तारास्फाराः कविवरवरप्रेमनिकराः ॥ यदंघिस्मृत्येह श्रुतिपरममोदप्रियकरा। भवंति श्री वाचं मनसि जयलाभाय कलये ॥२॥ श्रीभीमो भीमबाहुः प्रबलरिपुनुतो वीरवंद्यप्रतापः। श्रीविद्यानीतियुक्तः । सकलकविमहानंदसिंधुप्रभावः ॥ सुच्छायो भूमिनाथप्रियतरयशसानंदितानंतलोको। लोके भाति स्म भूमीतिलक इव महीमव्यकल्पद्रुमश्रीः ॥३॥ तज्जा श्रीनेमशाहः समयजनकृतत्राणपुण्यप्रभाभिः । विद्याभिः शोभमानो विलसदसिहतद्वेषिवंदस्समर्थः ॥ शक्त्या युक्त्या च नीत्या कविविहितयशस्तोमसोमोमदीयस्संतपस्वांतमोद रचयति विजयीभाति भूमीतलेन ॥४॥ .... श्रीभानुदत्तकविवागतुलैंदवीव । शुद्धा सुधा मनसि मोदचयं दधाति ॥ तत्र प्रततितमोविनिवारणाय श्रीनेमशाहनृपत्तिर्यतते विशुद्धयै ॥ ५॥ Ends.--- इति श्रीमहाराजाधि( राजाधि )राजश्रीभीमसाहसुधोदधिसंभव नेमसाहविद्वद्वर्धितायां साहित्यसुधायां रसतरंगिणीव्याख्यायामष्टमस्तरंगः समाप्तः ॥ संवत् १८६६ शकः १७३१ मार्गशीर्षवदि द्वितीयायां तिथौ भृगुवासरे .........गामिश्रेण सारस्वताष्टवंशोद्भवेन शंडज्ञातीयेन रसतरंगिण्याष्टीका लिखिता ॥शुभं भवतु ॥ पः पैंग्यान्वयगौरवं दिनकरः श्रीविद्यया संदधे । वेदांतार्थविशुद्धये प्रियमति श्रीन्यायमीमांसयोः ।
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy