SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 232 Alamkara, Samgita and Natya [205. नारायण (fol. 136 ); रुद्र ( fol. 145 ); शार्ङ्गदेव ( fol. 156 ); पक्ष163 ); संगीतरत्नाकर ( fol. 177 ); आनंदबर्द्धनाचार्य धर मिश्र ( fol. ( fol. 188 ); Age.---The Ms. appears to be old. It gives Samvat 1799 ( = A. D. 1742) as the date of composition of the comm. Author.--- Gangarama Jadi. Subject.--- Alamkāra ( comm. on the Rasatarangini of Bhānudatta. ) · Begins.-- Ends. श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः । लीलागृहीतगात्रं नवरसपात्रं सुतं यशोदायाः श्री भानुतरंगिण्या नौकायाः कर्णधारमहमीडे ॥ १ ॥ गंगारामेण मपापाला ( मया यत्नात्) कोपादिव बलरामेण प्राकप्रवणाप्यर्वाक्प्रवरणासौ क्रियते तरंगिणी भानोः ॥ २ ॥ प्राचा श्लाघ्या शिरसा जह्नेोरिव मम्मटस्य कुक्षिगता । अधिधरणिमपानीता तरांगणीयं भगीरथेनेव ॥ १ ॥ गंगायमुनाभ्यंतः सरस्वती सर्वसंमता जयति । आस्तीकसंवादिन्यपि नास्तिको नोपहस्यते जगति ॥ २ ॥ नानार्थनाहृतकलाभूसुरराजेोपि यत्र संक्लिष्टः । सूर्युन्मुद्रित पतंतु तत्राधुना मधुपाः ॥ ३ ॥ दूरे पुस्तकसंपदो निजमनो गौरीकलत्रालये । भावोब्दुद्धरसप्रधानसरणिः सैषा तरंगिण्यपि ॥ तात्यामपि कार्य संकटततौ नौका समाप्तिस्तु या । स्वस्ति श्रीयमदेवपंडित विभोरव्याहताज्ञैव सा ॥ ४ ॥ पत्या स्वर्गसुखाभिमुख्यपदवीं पातुं समुत्कंठया । यस्य स्वात्म निराधपादिनकरो जीवातुरालक्षितः ॥ आस्माकीनकृतिद्विदर्बिविगलच्छास्त्रामृताप्यायितं । यं चामस्त सुतेन सोस्यफलितं शार्दूलविक्रीडितं ॥ ५ ॥ गंगाधरस्य गंगेव विष्णोर्विष्णुपदविवा । नौकावुधाविनाभूः स्ताद्गीर्वागीर्वाणगौरवी ॥ ६ ॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy