SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Alamkara, Samgita and Natya [2. अभिधावृत्तिमातृका Abhidhāvṛttimātrkā No.2 224. 1875-76. Size.- 14 in. by 61 in. Extent.- I2 leaves ; 12 lines to a page ; 52 letters to a line. Description.- Country paper, smooth, tough and glazed; Deva nagari Characters ; handwriting bold, uniform and legible; complete. Age. - The Ms., is not very old. Author.-- Mukula. Begins. “ॐ नमो गुरवे । इह खलु भोगापवर्गसाधनभूतानां तद्विपर्ययपरिवर्जनप्रयोजनानां च पदार्थानां निश्चयमन्तरेण व्यवहारोपारोहि नानोपपद्यते तथाहि सर्वाणि प्रमाणानि प्रमेयावगतिनिबन्धनभूतानि निश्चयपर्यवसायितया प्राधान्य भजन्ते प्रमाणनिबन्धना च भोगापवर्गसाधनभूतानां तद्विपर्ययपरिवर्जन.....प्रयोजनानां च पदार्थानामवगतिः अत एव निश्चय एवं तेषां पदार्थानां etc. .........उपवर्णितुमाह शब्दव्यापारतो यस्य प्रतीतिस्तस्य मुख्यता। ... अर्थावसे यस्य पुनर्लक्ष्यमाणत्वमिष्यते ।। eto. Ends. "पदवाक्यप्रमाणेषु पदे तत्प्रतिबिंबितम् यो योजयति साहित्ये तस्य वाणी प्रसीदति पदावगातहेतुत्वात्पदं व्याकरणं etc. ॥ अभिधात्तस्य सकलव्यवहारख्यापित्वमाख्यातामति शुभम् ॥ भट्टकल्लटपुत्रेण मुकुलेन निरूपिता सूरिप्रबोधनायेयमाभधावृत्तमातृका॥... इति श्री कल्टात्मजमुकुलविरचिताऽभिधावृत्तमातृका समाप्तेति भद्रम् ।। References.- Same as in No. I. . . अर्थालंकार Artbālamkāra 225. No. 3 1875-76. Size.-8 in. by 5 in. Extent.- 82 leaves ; 20 lines to a page ; 22 letters to a line.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy