SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ 188.] A-Alamkara 215 . Begins. On folio I the following verse appears. आर्यानंदविवर्द्धनेन रचितो ग्रंथः सतां संमतो। ध्वन्यालोचननामकोत्र चतुरुद्योतः परं दुर्लभः ।। तस्यदें किल पुस्तकं सुकृतिनो दुर्गाप्रसादाभिधस्यानंदाय सटीकमेव लिखितुं प्रारभ्यते संप्रति पत्रसंख्या ॥९८॥ On folio 1 b ॐनमो भगवते वासुदेवाय । ॐनमोऽमरेश्वरभैरवाय नमः ॐ उपास्महे स्वानुभवैकवेद्यं स्वच्छंदमानंदसमुद्रमीशम् व्याप्तं जगज्छक्तितरत्तरंगै रदृष्टपारंपरमेष्टिनापि इह हि कश्चिद्विपश्विज्जनमनोरंजनाय निजंतेवासिवासना संजनाय च etc. Ends: "--सैव भगवती सरस्वतीरूपमाभमतमर्थमाविर्भावयति यत्तदेवामिह महाकवित्वं महाकवीनामित्यम् । इत्यानंदवर्धनाचार्यावरचते सहृदयहृदयालोके काव्यालंकारे ध्वानप्रतिपादने चतुर्थ उद्योतस्समाप्तः । नित्याक्लिष्टरसाश्रयोचितगुणालंकारशोभाहतो यस्मादस्त्वसमीहितंसकृतिभिस्सर्वेसमासाद्यते काव्याख्ये खिल सौख्यधाम्न विबुधोद्याने ध्वनिर्दर्शितः । सोयं कल्पतरूपमानमाहिमाभोग्योस्तभव्यात्मनाम् सत्काव्यतत्वविषयं स्फरितप्रसूप्त । कल्पं मनः सुपरिपक्वधियां यदासीत् ॥ तद्व्याकरोत्सहृदयोदयलाभहेतो-। रानंदवर्धन इति प्रथिताभिधानः ॥ समाप्तोयं ध्वनिग्रक्तः॥ शुभम् ॥ भद्रम् ॥ Reterences.- Same as is No. 188.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy